सांवादिक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit सांवादिक (sāṃvādika).

Pronunciation

[edit]
  • (Delhi) IPA(key): /sɑːm.ʋɑː.d̪ɪk/, [sä̃ːm.wäː.d̪ɪk]

Adjective

[edit]

सांवादिक (sāmvādik) (indeclinable)

  1. conversational, colloquial
  2. controversial

Noun

[edit]

सांवादिक (sāmvādikm

  1. a controversialist or disputant
  2. a logician

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From संवाद (saṃvādá, conversation, colloquy; cause) +‎ -इक (-ika).

Pronunciation

[edit]

Adjective

[edit]

सांवादिक (sāṃvādika) stem

  1. conversational, colloquial
  2. controversial

Declension

[edit]
Masculine a-stem declension of सांवादिक (sāṃvādika)
Singular Dual Plural
Nominative सांवादिकः
sāṃvādikaḥ
सांवादिकौ / सांवादिका¹
sāṃvādikau / sāṃvādikā¹
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Vocative सांवादिक
sāṃvādika
सांवादिकौ / सांवादिका¹
sāṃvādikau / sāṃvādikā¹
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Accusative सांवादिकम्
sāṃvādikam
सांवादिकौ / सांवादिका¹
sāṃvādikau / sāṃvādikā¹
सांवादिकान्
sāṃvādikān
Instrumental सांवादिकेन
sāṃvādikena
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकैः / सांवादिकेभिः¹
sāṃvādikaiḥ / sāṃvādikebhiḥ¹
Dative सांवादिकाय
sāṃvādikāya
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Ablative सांवादिकात्
sāṃvādikāt
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Genitive सांवादिकस्य
sāṃvādikasya
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकानाम्
sāṃvādikānām
Locative सांवादिके
sāṃvādike
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकेषु
sāṃvādikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of सांवादिकी (sāṃvādikī)
Singular Dual Plural
Nominative सांवादिकी
sāṃvādikī
सांवादिक्यौ / सांवादिकी¹
sāṃvādikyau / sāṃvādikī¹
सांवादिक्यः / सांवादिकीः¹
sāṃvādikyaḥ / sāṃvādikīḥ¹
Vocative सांवादिकि
sāṃvādiki
सांवादिक्यौ / सांवादिकी¹
sāṃvādikyau / sāṃvādikī¹
सांवादिक्यः / सांवादिकीः¹
sāṃvādikyaḥ / sāṃvādikīḥ¹
Accusative सांवादिकीम्
sāṃvādikīm
सांवादिक्यौ / सांवादिकी¹
sāṃvādikyau / sāṃvādikī¹
सांवादिकीः
sāṃvādikīḥ
Instrumental सांवादिक्या
sāṃvādikyā
सांवादिकीभ्याम्
sāṃvādikībhyām
सांवादिकीभिः
sāṃvādikībhiḥ
Dative सांवादिक्यै
sāṃvādikyai
सांवादिकीभ्याम्
sāṃvādikībhyām
सांवादिकीभ्यः
sāṃvādikībhyaḥ
Ablative सांवादिक्याः / सांवादिक्यै²
sāṃvādikyāḥ / sāṃvādikyai²
सांवादिकीभ्याम्
sāṃvādikībhyām
सांवादिकीभ्यः
sāṃvādikībhyaḥ
Genitive सांवादिक्याः / सांवादिक्यै²
sāṃvādikyāḥ / sāṃvādikyai²
सांवादिक्योः
sāṃvādikyoḥ
सांवादिकीनाम्
sāṃvādikīnām
Locative सांवादिक्याम्
sāṃvādikyām
सांवादिक्योः
sāṃvādikyoḥ
सांवादिकीषु
sāṃvādikīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सांवादिक (sāṃvādika)
Singular Dual Plural
Nominative सांवादिकम्
sāṃvādikam
सांवादिके
sāṃvādike
सांवादिकानि / सांवादिका¹
sāṃvādikāni / sāṃvādikā¹
Vocative सांवादिक
sāṃvādika
सांवादिके
sāṃvādike
सांवादिकानि / सांवादिका¹
sāṃvādikāni / sāṃvādikā¹
Accusative सांवादिकम्
sāṃvādikam
सांवादिके
sāṃvādike
सांवादिकानि / सांवादिका¹
sāṃvādikāni / sāṃvādikā¹
Instrumental सांवादिकेन
sāṃvādikena
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकैः / सांवादिकेभिः¹
sāṃvādikaiḥ / sāṃvādikebhiḥ¹
Dative सांवादिकाय
sāṃvādikāya
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Ablative सांवादिकात्
sāṃvādikāt
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Genitive सांवादिकस्य
sāṃvādikasya
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकानाम्
sāṃvādikānām
Locative सांवादिके
sāṃvādike
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकेषु
sāṃvādikeṣu
Notes
  • ¹Vedic

Noun

[edit]

सांवादिक (sāṃvādika) stemm

  1. a controversialist or disputant
  2. a logician

Declension

[edit]
Masculine a-stem declension of सांवादिक (sāṃvādika)
Singular Dual Plural
Nominative सांवादिकः
sāṃvādikaḥ
सांवादिकौ / सांवादिका¹
sāṃvādikau / sāṃvādikā¹
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Vocative सांवादिक
sāṃvādika
सांवादिकौ / सांवादिका¹
sāṃvādikau / sāṃvādikā¹
सांवादिकाः / सांवादिकासः¹
sāṃvādikāḥ / sāṃvādikāsaḥ¹
Accusative सांवादिकम्
sāṃvādikam
सांवादिकौ / सांवादिका¹
sāṃvādikau / sāṃvādikā¹
सांवादिकान्
sāṃvādikān
Instrumental सांवादिकेन
sāṃvādikena
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकैः / सांवादिकेभिः¹
sāṃvādikaiḥ / sāṃvādikebhiḥ¹
Dative सांवादिकाय
sāṃvādikāya
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Ablative सांवादिकात्
sāṃvādikāt
सांवादिकाभ्याम्
sāṃvādikābhyām
सांवादिकेभ्यः
sāṃvādikebhyaḥ
Genitive सांवादिकस्य
sāṃvādikasya
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकानाम्
sāṃvādikānām
Locative सांवादिके
sāṃvādike
सांवादिकयोः
sāṃvādikayoḥ
सांवादिकेषु
sāṃvādikeṣu
Notes
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]