साढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *saždʰás, from Proto-Indo-European *seǵʰ- (to overcome).

Pronunciation

[edit]

Adjective

[edit]

साढ (sāḍhá) stem

  1. overcome, conquered

Declension

[edit]
Masculine a-stem declension of साढ (sāḍhá)
Singular Dual Plural
Nominative साढः
sāḍháḥ
साढौ / साढा¹
sāḍhaú / sāḍhā́¹
साढाः / साढासः¹
sāḍhā́ḥ / sāḍhā́saḥ¹
Vocative साढ
sā́ḍha
साढौ / साढा¹
sā́ḍhau / sā́ḍhā¹
साढाः / साढासः¹
sā́ḍhāḥ / sā́ḍhāsaḥ¹
Accusative साढम्
sāḍhám
साढौ / साढा¹
sāḍhaú / sāḍhā́¹
साढान्
sāḍhā́n
Instrumental साढेन
sāḍhéna
साढाभ्याम्
sāḍhā́bhyām
साढैः / साढेभिः¹
sāḍhaíḥ / sāḍhébhiḥ¹
Dative साढाय
sāḍhā́ya
साढाभ्याम्
sāḍhā́bhyām
साढेभ्यः
sāḍhébhyaḥ
Ablative साढात्
sāḍhā́t
साढाभ्याम्
sāḍhā́bhyām
साढेभ्यः
sāḍhébhyaḥ
Genitive साढस्य
sāḍhásya
साढयोः
sāḍháyoḥ
साढानाम्
sāḍhā́nām
Locative साढे
sāḍhé
साढयोः
sāḍháyoḥ
साढेषु
sāḍhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of साढा (sāḍhā́)
Singular Dual Plural
Nominative साढा
sāḍhā́
साढे
sāḍhé
साढाः
sāḍhā́ḥ
Vocative साढे
sā́ḍhe
साढे
sā́ḍhe
साढाः
sā́ḍhāḥ
Accusative साढाम्
sāḍhā́m
साढे
sāḍhé
साढाः
sāḍhā́ḥ
Instrumental साढया / साढा¹
sāḍháyā / sāḍhā́¹
साढाभ्याम्
sāḍhā́bhyām
साढाभिः
sāḍhā́bhiḥ
Dative साढायै
sāḍhā́yai
साढाभ्याम्
sāḍhā́bhyām
साढाभ्यः
sāḍhā́bhyaḥ
Ablative साढायाः / साढायै²
sāḍhā́yāḥ / sāḍhā́yai²
साढाभ्याम्
sāḍhā́bhyām
साढाभ्यः
sāḍhā́bhyaḥ
Genitive साढायाः / साढायै²
sāḍhā́yāḥ / sāḍhā́yai²
साढयोः
sāḍháyoḥ
साढानाम्
sāḍhā́nām
Locative साढायाम्
sāḍhā́yām
साढयोः
sāḍháyoḥ
साढासु
sāḍhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of साढ (sāḍhá)
Singular Dual Plural
Nominative साढम्
sāḍhám
साढे
sāḍhé
साढानि / साढा¹
sāḍhā́ni / sāḍhā́¹
Vocative साढ
sā́ḍha
साढे
sā́ḍhe
साढानि / साढा¹
sā́ḍhāni / sā́ḍhā¹
Accusative साढम्
sāḍhám
साढे
sāḍhé
साढानि / साढा¹
sāḍhā́ni / sāḍhā́¹
Instrumental साढेन
sāḍhéna
साढाभ्याम्
sāḍhā́bhyām
साढैः / साढेभिः¹
sāḍhaíḥ / sāḍhébhiḥ¹
Dative साढाय
sāḍhā́ya
साढाभ्याम्
sāḍhā́bhyām
साढेभ्यः
sāḍhébhyaḥ
Ablative साढात्
sāḍhā́t
साढाभ्याम्
sāḍhā́bhyām
साढेभ्यः
sāḍhébhyaḥ
Genitive साढस्य
sāḍhásya
साढयोः
sāḍháyoḥ
साढानाम्
sāḍhā́nām
Locative साढे
sāḍhé
साढयोः
sāḍháyoḥ
साढेषु
sāḍhéṣu
Notes
  • ¹Vedic
[edit]