साति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Noun

[edit]

साति (sātí) stemf

  1. gaining, obtaining, acquisition, winning of spoil or property
    • RV 1.102.5c
      नाना हि तवा हवमाना जना इमे धनानां धर्तरवसाविपन्यवः |
      अस्माकं समा रथमा तिष्ठ सातये जैत्रंहीन्द्र निभ्र्तं मनस्तव ||
      nānā hi tvā havamānā janā ime dhanānāṃ dhartaravasāvipanyavaḥ |
      asmākaṃ samā rathamā tiṣṭha sātaye jaitraṃhīndra nibhṛtaṃ manastava ||
      For here in divers ways these men invoking thee, holder of treasures, sing hymns to win thine aid.
      Ascend the car that thou mayest bring spoil to us, for, Indra, thy fixt winneth the victory.
    • RV 7.15.9a
      उप तवा सातये नरो विप्रासो यन्ति धीतिभिः |
      उपाक्षरासहस्रिणी ||
      upa tvā sātaye naro viprāso yanti dhītibhiḥ |
      upākṣarāsahasriṇī ||
      The men come near thee for their gain, the singers with their songs of praise:
      Speech, thousandfold, comes near to thee.
  2. a gift, oblation
  3. name of a teacher (having the patronymic Auṣṭrākṣi)

Declension

[edit]
Feminine i-stem declension of साति
Nom. sg. सतिः (satiḥ)
Gen. sg. सत्याः / सतेः (satyāḥ / sateḥ)
Singular Dual Plural
Nominative सतिः (satiḥ) सती (satī) सतयः (satayaḥ)
Vocative सते (sate) सती (satī) सतयः (satayaḥ)
Accusative सतिम् (satim) सती (satī) सतीः (satīḥ)
Instrumental सत्या (satyā) सतिभ्याम् (satibhyām) सतिभिः (satibhiḥ)
Dative सत्यै / सतये (satyai / sataye) सतिभ्याम् (satibhyām) सतिभ्यः (satibhyaḥ)
Ablative सत्याः / सतेः (satyāḥ / sateḥ) सतिभ्याम् (satibhyām) सतिभ्यः (satibhyaḥ)
Genitive सत्याः / सतेः (satyāḥ / sateḥ) सत्योः (satyoḥ) सतीनाम् (satīnām)
Locative सत्याम् / सतौ (satyām / satau) सत्योः (satyoḥ) सतिषु (satiṣu)

Noun

[edit]

साति (sāti) stemf

  1. end, destruction
  2. violent pain

Declension

[edit]
Feminine i-stem declension of साति
Nom. sg. सतिः (satiḥ)
Gen. sg. सत्याः / सतेः (satyāḥ / sateḥ)
Singular Dual Plural
Nominative सतिः (satiḥ) सती (satī) सतयः (satayaḥ)
Vocative सते (sate) सती (satī) सतयः (satayaḥ)
Accusative सतिम् (satim) सती (satī) सतीः (satīḥ)
Instrumental सत्या (satyā) सतिभ्याम् (satibhyām) सतिभिः (satibhiḥ)
Dative सत्यै / सतये (satyai / sataye) सतिभ्याम् (satibhyām) सतिभ्यः (satibhyaḥ)
Ablative सत्याः / सतेः (satyāḥ / sateḥ) सतिभ्याम् (satibhyām) सतिभ्यः (satibhyaḥ)
Genitive सत्याः / सतेः (satyāḥ / sateḥ) सत्योः (satyoḥ) सतीनाम् (satīnām)
Locative सत्याम् / सतौ (satyām / satau) सत्योः (satyoḥ) सतिषु (satiṣu)

Noun

[edit]

साति (sāti) stem?

  1. name of a metre

References

[edit]