ऋणिनी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From ऋण (ṛṇa, debt, obligation) +‎ -इनी (-inī).

Pronunciation[edit]

Adjective[edit]

ऋणिनी (ṛṇinī) stem

  1. feminine of ऋणिन् (ṛṇin)

Noun[edit]

ऋणिनी (ṛṇinī) stemf (masculine ऋणिन्)

  1. female debtor

Declension[edit]

Feminine ī-stem declension of ऋणिनी (ṛṇinī)
Singular Dual Plural
Nominative ऋणिनी
ṛṇinī
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिन्यः / ऋणिनीः¹
ṛṇinyaḥ / ṛṇinīḥ¹
Vocative ऋणिनि
ṛṇini
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिन्यः / ऋणिनीः¹
ṛṇinyaḥ / ṛṇinīḥ¹
Accusative ऋणिनीम्
ṛṇinīm
ऋणिन्यौ / ऋणिनी¹
ṛṇinyau / ṛṇinī¹
ऋणिनीः
ṛṇinīḥ
Instrumental ऋणिन्या
ṛṇinyā
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभिः
ṛṇinībhiḥ
Dative ऋणिन्यै
ṛṇinyai
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभ्यः
ṛṇinībhyaḥ
Ablative ऋणिन्याः / ऋणिन्यै²
ṛṇinyāḥ / ṛṇinyai²
ऋणिनीभ्याम्
ṛṇinībhyām
ऋणिनीभ्यः
ṛṇinībhyaḥ
Genitive ऋणिन्याः / ऋणिन्यै²
ṛṇinyāḥ / ṛṇinyai²
ऋणिन्योः
ṛṇinyoḥ
ऋणिनीनाम्
ṛṇinīnām
Locative ऋणिन्याम्
ṛṇinyām
ऋणिन्योः
ṛṇinyoḥ
ऋणिनीषु
ṛṇinīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas