और्णवाभ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vṛddhi derivative of ऊर्णवाभि (ūrṇavā́bhi, spider).

Pronunciation[edit]

Proper noun[edit]

और्णवाभ (aurṇavābhá) stemm

  1. "Son of Ūrṇavā́bhi', the name of a demon
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.11.18:
      धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम् अ॒वाभि॑न॒द् दानु॑म् और्णवा॒भं
      dhiṣvā́ śávaḥ śūra yéna vṛtrám avā́bhinad dā́num aurṇavābháṃ.
      Hero, assume the might wherewith you killed Vṛtra and Aurṇavābha the Dānava.

Declension[edit]

Masculine a-stem declension of और्णवाभ (aurṇavābhá)
Singular Dual Plural
Nominative और्णवाभः
aurṇavābháḥ
और्णवाभौ / और्णवाभा¹
aurṇavābhaú / aurṇavābhā́¹
और्णवाभाः / और्णवाभासः¹
aurṇavābhā́ḥ / aurṇavābhā́saḥ¹
Vocative और्णवाभ
aúrṇavābha
और्णवाभौ / और्णवाभा¹
aúrṇavābhau / aúrṇavābhā¹
और्णवाभाः / और्णवाभासः¹
aúrṇavābhāḥ / aúrṇavābhāsaḥ¹
Accusative और्णवाभम्
aurṇavābhám
और्णवाभौ / और्णवाभा¹
aurṇavābhaú / aurṇavābhā́¹
और्णवाभान्
aurṇavābhā́n
Instrumental और्णवाभेन
aurṇavābhéna
और्णवाभाभ्याम्
aurṇavābhā́bhyām
और्णवाभैः / और्णवाभेभिः¹
aurṇavābhaíḥ / aurṇavābhébhiḥ¹
Dative और्णवाभाय
aurṇavābhā́ya
और्णवाभाभ्याम्
aurṇavābhā́bhyām
और्णवाभेभ्यः
aurṇavābhébhyaḥ
Ablative और्णवाभात्
aurṇavābhā́t
और्णवाभाभ्याम्
aurṇavābhā́bhyām
और्णवाभेभ्यः
aurṇavābhébhyaḥ
Genitive और्णवाभस्य
aurṇavābhásya
और्णवाभयोः
aurṇavābháyoḥ
और्णवाभानाम्
aurṇavābhā́nām
Locative और्णवाभे
aurṇavābhé
और्णवाभयोः
aurṇavābháyoḥ
और्णवाभेषु
aurṇavābhéṣu
Notes
  • ¹Vedic