कञ्चन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Pronunciation

[edit]

Noun

[edit]

कञ्चन (kañcanm

  1. Alternative spelling of कंचन (kañcan)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-European *kn̥h₂ónks (golden, honey-colored). Cognate with Ancient Greek κνηκός (knēkós, pale yellow), Latin canicae (bran), Middle Welsh canecon (gold) and Old English huniġ (English honey).

Pronunciation

[edit]

Noun

[edit]

कञ्चन (kañcana) stemm

  1. kind of yellow pigment
  2. gold

Declension

[edit]
Masculine a-stem declension of कञ्चन (kañcana)
Singular Dual Plural
Nominative कञ्चनः
kañcanaḥ
कञ्चनौ / कञ्चना¹
kañcanau / kañcanā¹
कञ्चनाः / कञ्चनासः¹
kañcanāḥ / kañcanāsaḥ¹
Vocative कञ्चन
kañcana
कञ्चनौ / कञ्चना¹
kañcanau / kañcanā¹
कञ्चनाः / कञ्चनासः¹
kañcanāḥ / kañcanāsaḥ¹
Accusative कञ्चनम्
kañcanam
कञ्चनौ / कञ्चना¹
kañcanau / kañcanā¹
कञ्चनान्
kañcanān
Instrumental कञ्चनेन
kañcanena
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनैः / कञ्चनेभिः¹
kañcanaiḥ / kañcanebhiḥ¹
Dative कञ्चनाय
kañcanāya
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनेभ्यः
kañcanebhyaḥ
Ablative कञ्चनात्
kañcanāt
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनेभ्यः
kañcanebhyaḥ
Genitive कञ्चनस्य
kañcanasya
कञ्चनयोः
kañcanayoḥ
कञ्चनानाम्
kañcanānām
Locative कञ्चने
kañcane
कञ्चनयोः
kañcanayoḥ
कञ्चनेषु
kañcaneṣu
Notes
  • ¹Vedic

Adjective

[edit]

कञ्चन (kañcana) stem

  1. golden

Declension

[edit]
Masculine a-stem declension of कञ्चन (kañcana)
Singular Dual Plural
Nominative कञ्चनः
kañcanaḥ
कञ्चनौ / कञ्चना¹
kañcanau / kañcanā¹
कञ्चनाः / कञ्चनासः¹
kañcanāḥ / kañcanāsaḥ¹
Vocative कञ्चन
kañcana
कञ्चनौ / कञ्चना¹
kañcanau / kañcanā¹
कञ्चनाः / कञ्चनासः¹
kañcanāḥ / kañcanāsaḥ¹
Accusative कञ्चनम्
kañcanam
कञ्चनौ / कञ्चना¹
kañcanau / kañcanā¹
कञ्चनान्
kañcanān
Instrumental कञ्चनेन
kañcanena
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनैः / कञ्चनेभिः¹
kañcanaiḥ / kañcanebhiḥ¹
Dative कञ्चनाय
kañcanāya
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनेभ्यः
kañcanebhyaḥ
Ablative कञ्चनात्
kañcanāt
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनेभ्यः
kañcanebhyaḥ
Genitive कञ्चनस्य
kañcanasya
कञ्चनयोः
kañcanayoḥ
कञ्चनानाम्
kañcanānām
Locative कञ्चने
kañcane
कञ्चनयोः
kañcanayoḥ
कञ्चनेषु
kañcaneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कञ्चना (kañcanā)
Singular Dual Plural
Nominative कञ्चना
kañcanā
कञ्चने
kañcane
कञ्चनाः
kañcanāḥ
Vocative कञ्चने
kañcane
कञ्चने
kañcane
कञ्चनाः
kañcanāḥ
Accusative कञ्चनाम्
kañcanām
कञ्चने
kañcane
कञ्चनाः
kañcanāḥ
Instrumental कञ्चनया / कञ्चना¹
kañcanayā / kañcanā¹
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनाभिः
kañcanābhiḥ
Dative कञ्चनायै
kañcanāyai
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनाभ्यः
kañcanābhyaḥ
Ablative कञ्चनायाः / कञ्चनायै²
kañcanāyāḥ / kañcanāyai²
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनाभ्यः
kañcanābhyaḥ
Genitive कञ्चनायाः / कञ्चनायै²
kañcanāyāḥ / kañcanāyai²
कञ्चनयोः
kañcanayoḥ
कञ्चनानाम्
kañcanānām
Locative कञ्चनायाम्
kañcanāyām
कञ्चनयोः
kañcanayoḥ
कञ्चनासु
kañcanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कञ्चन (kañcana)
Singular Dual Plural
Nominative कञ्चनम्
kañcanam
कञ्चने
kañcane
कञ्चनानि / कञ्चना¹
kañcanāni / kañcanā¹
Vocative कञ्चन
kañcana
कञ्चने
kañcane
कञ्चनानि / कञ्चना¹
kañcanāni / kañcanā¹
Accusative कञ्चनम्
kañcanam
कञ्चने
kañcane
कञ्चनानि / कञ्चना¹
kañcanāni / kañcanā¹
Instrumental कञ्चनेन
kañcanena
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनैः / कञ्चनेभिः¹
kañcanaiḥ / kañcanebhiḥ¹
Dative कञ्चनाय
kañcanāya
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनेभ्यः
kañcanebhyaḥ
Ablative कञ्चनात्
kañcanāt
कञ्चनाभ्याम्
kañcanābhyām
कञ्चनेभ्यः
kañcanebhyaḥ
Genitive कञ्चनस्य
kañcanasya
कञ्चनयोः
kañcanayoḥ
कञ्चनानाम्
kañcanānām
Locative कञ्चने
kañcane
कञ्चनयोः
kañcanayoḥ
कञ्चनेषु
kañcaneṣu
Notes
  • ¹Vedic