घृणोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *gʰr̥náwti, from Proto-Indo-Iranian *gʰr̥náwti, from Proto-Indo-European *gʷʰr̥-néw-ti, from *gʷʰer- (warm, hot). The Sanskrit root is घृ (ghṛ, to shine, burn).

Pronunciation[edit]

Verb[edit]

घृणोति (ghṛṇóti) third-singular present indicative (root घृ, class 5, type U)[1]

  1. to burn, shine

Conjugation[edit]

Present: घृणोति (ghṛṇóti), घृणुते (ghṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third घृणोति
ghṛṇóti
घृणुतः
ghṛṇutáḥ
घृण्वन्ति
ghṛṇvánti
घृणुते
ghṛṇuté
घृण्वाते
ghṛṇvā́te
घृण्वते
ghṛṇváte
Second घृणोषि
ghṛṇóṣi
घृणुथः
ghṛṇutháḥ
घृणुथ
ghṛṇuthá
घृणुषे
ghṛṇuṣé
घृण्वाथे
ghṛṇvā́the
घृणुध्वे
ghṛṇudhvé
First घृणोमि
ghṛṇómi
घृण्वः / घृणुवः
ghṛṇváḥ / ghṛṇuváḥ
घृण्मः / घृणुमः
ghṛṇmáḥ / ghṛṇumáḥ
घृण्वे
ghṛṇvé
घृण्वहे / घृणुवहे
ghṛṇváhe / ghṛṇuváhe
घृण्महे / घृणुमहे
ghṛṇmáhe / ghṛṇumáhe
Imperative
Third घृणोतु
ghṛṇótu
घृणुताम्
ghṛṇutā́m
घृण्वन्तु
ghṛṇvántu
घृणुताम्
ghṛṇutā́m
घृण्वाताम्
ghṛṇvā́tām
घृण्वताम्
ghṛṇvátām
Second घृणु / घृणुहि¹
ghṛṇú / ghṛṇuhí¹
घृणुतम्
ghṛṇutám
घृणुत
ghṛṇutá
घृणुष्व
ghṛṇuṣvá
घृण्वाथाम्
ghṛṇvā́thām
घृणुध्वम्
ghṛṇudhvám
First घृणवानि
ghṛṇávāni
घृणवाव
ghṛṇávāva
घृणवाम
ghṛṇávāma
घृणवै
ghṛṇávai
घृणवावहै
ghṛṇávāvahai
घृणवामहै
ghṛṇávāmahai
Optative/Potential
Third घृणुयात्
ghṛṇuyā́t
घृणुयाताम्
ghṛṇuyā́tām
घृणुयुः
ghṛṇuyúḥ
घृण्वीत
ghṛṇvītá
घृण्वीयाताम्
ghṛṇvīyā́tām
घृण्वीरन्
ghṛṇvīrán
Second घृणुयाः
ghṛṇuyā́ḥ
घृणुयातम्
ghṛṇuyā́tam
घृणुयात
ghṛṇuyā́ta
घृण्वीथाः
ghṛṇvīthā́ḥ
घृण्वीयाथाम्
ghṛṇvīyā́thām
घृण्वीध्वम्
ghṛṇvīdhvám
First घृणुयाम्
ghṛṇuyā́m
घृणुयाव
ghṛṇuyā́va
घृणुयाम
ghṛṇuyā́ma
घृण्वीय
ghṛṇvīyá
घृण्वीवहि
ghṛṇvīváhi
घृण्वीमहि
ghṛṇvīmáhi
Participles
घृण्वत्
ghṛṇvát
घृण्वान
ghṛṇvāná
Notes
  • ¹Vedic
Imperfect: अघृनोत् (ághṛnot), अघृणुत (ághṛṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघृनोत्
ághṛnot
अघृणुताम्
ághṛṇutām
अघृण्वन्
ághṛṇvan
अघृणुत
ághṛṇuta
अघृण्वाताम्
ághṛṇvātām
अघृण्वत
ághṛṇvata
Second अघृनोः
ághṛnoḥ
अघृणुतम्
ághṛṇutam
अघृणुत
ághṛṇuta
अघृणुथाः
ághṛṇuthāḥ
अघृण्वाथाम्
ághṛṇvāthām
अघृणुध्वम्
ághṛṇudhvam
First अघृनवम्
ághṛnavam
अघृण्व / अघृणुव
ághṛṇva / ághṛṇuva
अघृण्म / अघृणुम
ághṛṇma / ághṛṇuma
अघृण्वि
ághṛṇvi
अघृण्वहि / अघृणुवहि
ághṛṇvahi / ághṛṇuvahi
अघृण्महि / अघृणुमहि
ághṛṇmahi / ághṛṇumahi

References[edit]

  1. ^ Monier Williams (1899) “घृणोति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 379, column 1.