जग्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *ǰʰagzdʰás, from a reduplication of the root *gʰas- (to eat). Compare Avestan 𐬔𐬀𐬢𐬵𐬆𐬧𐬙𐬌 (gaŋhəṇti), 𐬘𐬀𐬑𐬱𐬎𐬎𐬁𐬵 (jaxšuuāh).

Pronunciation

[edit]

Adjective

[edit]

जग्ध (jagdhá) stem

  1. eaten

Declension

[edit]
Masculine a-stem declension of जग्ध (jagdhá)
Singular Dual Plural
Nominative जग्धः
jagdháḥ
जग्धौ / जग्धा¹
jagdhaú / jagdhā́¹
जग्धाः / जग्धासः¹
jagdhā́ḥ / jagdhā́saḥ¹
Vocative जग्ध
jágdha
जग्धौ / जग्धा¹
jágdhau / jágdhā¹
जग्धाः / जग्धासः¹
jágdhāḥ / jágdhāsaḥ¹
Accusative जग्धम्
jagdhám
जग्धौ / जग्धा¹
jagdhaú / jagdhā́¹
जग्धान्
jagdhā́n
Instrumental जग्धेन
jagdhéna
जग्धाभ्याम्
jagdhā́bhyām
जग्धैः / जग्धेभिः¹
jagdhaíḥ / jagdhébhiḥ¹
Dative जग्धाय
jagdhā́ya
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Ablative जग्धात्
jagdhā́t
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Genitive जग्धस्य
jagdhásya
जग्धयोः
jagdháyoḥ
जग्धानाम्
jagdhā́nām
Locative जग्धे
jagdhé
जग्धयोः
jagdháyoḥ
जग्धेषु
jagdhéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जग्धा (jagdhā́)
Singular Dual Plural
Nominative जग्धा
jagdhā́
जग्धे
jagdhé
जग्धाः
jagdhā́ḥ
Vocative जग्धे
jágdhe
जग्धे
jágdhe
जग्धाः
jágdhāḥ
Accusative जग्धाम्
jagdhā́m
जग्धे
jagdhé
जग्धाः
jagdhā́ḥ
Instrumental जग्धया / जग्धा¹
jagdháyā / jagdhā́¹
जग्धाभ्याम्
jagdhā́bhyām
जग्धाभिः
jagdhā́bhiḥ
Dative जग्धायै
jagdhā́yai
जग्धाभ्याम्
jagdhā́bhyām
जग्धाभ्यः
jagdhā́bhyaḥ
Ablative जग्धायाः / जग्धायै²
jagdhā́yāḥ / jagdhā́yai²
जग्धाभ्याम्
jagdhā́bhyām
जग्धाभ्यः
jagdhā́bhyaḥ
Genitive जग्धायाः / जग्धायै²
jagdhā́yāḥ / jagdhā́yai²
जग्धयोः
jagdháyoḥ
जग्धानाम्
jagdhā́nām
Locative जग्धायाम्
jagdhā́yām
जग्धयोः
jagdháyoḥ
जग्धासु
jagdhā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जग्ध (jagdhá)
Singular Dual Plural
Nominative जग्धम्
jagdhám
जग्धे
jagdhé
जग्धानि / जग्धा¹
jagdhā́ni / jagdhā́¹
Vocative जग्ध
jágdha
जग्धे
jágdhe
जग्धानि / जग्धा¹
jágdhāni / jágdhā¹
Accusative जग्धम्
jagdhám
जग्धे
jagdhé
जग्धानि / जग्धा¹
jagdhā́ni / jagdhā́¹
Instrumental जग्धेन
jagdhéna
जग्धाभ्याम्
jagdhā́bhyām
जग्धैः / जग्धेभिः¹
jagdhaíḥ / jagdhébhiḥ¹
Dative जग्धाय
jagdhā́ya
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Ablative जग्धात्
jagdhā́t
जग्धाभ्याम्
jagdhā́bhyām
जग्धेभ्यः
jagdhébhyaḥ
Genitive जग्धस्य
jagdhásya
जग्धयोः
jagdháyoḥ
जग्धानाम्
jagdhā́nām
Locative जग्धे
jagdhé
जग्धयोः
jagdháyoḥ
जग्धेषु
jagdhéṣu
Notes
  • ¹Vedic
[edit]

References

[edit]