जनयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Iranian *ȷ́anHáyati, from Proto-Indo-European *ǵonh₁-éye-ti.

Pronunciation[edit]

Verb[edit]

जनयति (janáyati) third-singular present indicative (root जन्, class 10, type P, present)

  1. to beget, produce, create

Conjugation[edit]

Present: जनयति (janáyati), जनयते (janáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third जनयति
janáyati
जनयतः
janáyataḥ
जनयन्ति
janáyanti
जनयते
janáyate
जनयेते
janáyete
जनयन्ते
janáyante
Second जनयसि
janáyasi
जनयथः
janáyathaḥ
जनयथ
janáyatha
जनयसे
janáyase
जनयेथे
janáyethe
जनयध्वे
janáyadhve
First जनयामि
janáyāmi
जनयावः
janáyāvaḥ
जनयामः
janáyāmaḥ
जनये
janáye
जनयावहे
janáyāvahe
जनयामहे
janáyāmahe
Imperative
Third जनयतु
janáyatu
जनयताम्
janáyatām
जनयन्तु
janáyantu
जनयताम्
janáyatām
जनयेताम्
janáyetām
जनयन्ताम्
janáyantām
Second जनय
janáya
जनयतम्
janáyatam
जनयत
janáyata
जनयस्व
janáyasva
जनयेथाम्
janáyethām
जनयध्वम्
janáyadhvam
First जनयानि
janáyāni
जनयाव
janáyāva
जनयाम
janáyāma
जनयै
janáyai
जनयावहै
janáyāvahai
जनयामहै
janáyāmahai
Optative/Potential
Third जनयेत्
janáyet
जनयेताम्
janáyetām
जनयेयुः
janáyeyuḥ
जनयेत
janáyeta
जनयेयाताम्
janáyeyātām
जनयेरन्
janáyeran
Second जनयेः
janáyeḥ
जनयेतम्
janáyetam
जनयेत
janáyeta
जनयेथाः
janáyethāḥ
जनयेयाथाम्
janáyeyāthām
जनयेध्वम्
janáyedhvam
First जनयेयम्
janáyeyam
जनयेव
janáyeva
जनयेम
janáyema
जनयेय
janáyeya
जनयेवहि
janáyevahi
जनयेमहि
janáyemahi
Participles
जनयत्
janáyat
जनयमान / जनयान¹
janáyamāna / janayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अजनयत् (ájanayat), अजनयत (ájanayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजनयत्
ájanayat
अजनयताम्
ájanayatām
अजनयन्
ájanayan
अजनयत
ájanayata
अजनयेताम्
ájanayetām
अजनयन्त
ájanayanta
Second अजनयः
ájanayaḥ
अजनयतम्
ájanayatam
अजनयत
ájanayata
अजनयथाः
ájanayathāḥ
अजनयेथाम्
ájanayethām
अजनयध्वम्
ájanayadhvam
First अजनयम्
ájanayam
अजनयाव
ájanayāva
अजनयाम
ájanayāma
अजनये
ájanaye
अजनयावहि
ájanayāvahi
अजनयामहि
ájanayāmahi

References[edit]

  • Monier Williams (1899) “जनयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 410.
  • Lubotsky, Alexander (2017–2018) “Chapter XVII: Indo-Iranian”, in Klein, Jared S., Joseph, Brian D., Fritz, Matthias, editors, Handbook of Comparative and Historical Indo-European Linguistics: An International Handbook (Handbücher zur Sprach- und Kommunikationswissenschaft [Handbooks of Linguistics and Communication Science]; 41.2), Berlin, Boston: De Gruyter Mouton, →ISBN, § The phonology of Proto-Indo-Iranian, page 1877