त्राण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

त्राण (trāṇa) stem

  1. protected

Declension[edit]

Masculine a-stem declension of त्राण (trāṇa)
Singular Dual Plural
Nominative त्राणः
trāṇaḥ
त्राणौ / त्राणा¹
trāṇau / trāṇā¹
त्राणाः / त्राणासः¹
trāṇāḥ / trāṇāsaḥ¹
Vocative त्राण
trāṇa
त्राणौ / त्राणा¹
trāṇau / trāṇā¹
त्राणाः / त्राणासः¹
trāṇāḥ / trāṇāsaḥ¹
Accusative त्राणम्
trāṇam
त्राणौ / त्राणा¹
trāṇau / trāṇā¹
त्राणान्
trāṇān
Instrumental त्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dative त्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablative त्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitive त्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्राणा (trāṇā)
Singular Dual Plural
Nominative त्राणा
trāṇā
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Vocative त्राणे
trāṇe
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Accusative त्राणाम्
trāṇām
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Instrumental त्राणया / त्राणा¹
trāṇayā / trāṇā¹
त्राणाभ्याम्
trāṇābhyām
त्राणाभिः
trāṇābhiḥ
Dative त्राणायै
trāṇāyai
त्राणाभ्याम्
trāṇābhyām
त्राणाभ्यः
trāṇābhyaḥ
Ablative त्राणायाः / त्राणायै²
trāṇāyāḥ / trāṇāyai²
त्राणाभ्याम्
trāṇābhyām
त्राणाभ्यः
trāṇābhyaḥ
Genitive त्राणायाः / त्राणायै²
trāṇāyāḥ / trāṇāyai²
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणायाम्
trāṇāyām
त्राणयोः
trāṇayoḥ
त्राणासु
trāṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्राण (trāṇa)
Singular Dual Plural
Nominative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Vocative त्राण
trāṇa
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Accusative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Instrumental त्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dative त्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablative त्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitive त्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic

Noun[edit]

त्राण (trāṇa) stemn

  1. protecting, preserving, protection, defence, shelter, help
  2. protection for the body, armour, helmet

Declension[edit]

Neuter a-stem declension of त्राण (trāṇa)
Singular Dual Plural
Nominative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Vocative त्राण
trāṇa
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Accusative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Instrumental त्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dative त्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablative त्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitive त्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic