दूषण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root दुष् (duṣ) +‎ -अन (-ana).

Pronunciation

[edit]

Adjective

[edit]

दूषण (dū́ṣaṇa) stem

  1. corrupting, spoiling, violating

Declension

[edit]
Masculine a-stem declension of दूषण (dū́ṣaṇa)
Singular Dual Plural
Nominative दूषणः
dū́ṣaṇaḥ
दूषणौ / दूषणा¹
dū́ṣaṇau / dū́ṣaṇā¹
दूषणाः / दूषणासः¹
dū́ṣaṇāḥ / dū́ṣaṇāsaḥ¹
Vocative दूषण
dū́ṣaṇa
दूषणौ / दूषणा¹
dū́ṣaṇau / dū́ṣaṇā¹
दूषणाः / दूषणासः¹
dū́ṣaṇāḥ / dū́ṣaṇāsaḥ¹
Accusative दूषणम्
dū́ṣaṇam
दूषणौ / दूषणा¹
dū́ṣaṇau / dū́ṣaṇā¹
दूषणान्
dū́ṣaṇān
Instrumental दूषणेन
dū́ṣaṇena
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणैः / दूषणेभिः¹
dū́ṣaṇaiḥ / dū́ṣaṇebhiḥ¹
Dative दूषणाय
dū́ṣaṇāya
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणेभ्यः
dū́ṣaṇebhyaḥ
Ablative दूषणात्
dū́ṣaṇāt
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणेभ्यः
dū́ṣaṇebhyaḥ
Genitive दूषणस्य
dū́ṣaṇasya
दूषणयोः
dū́ṣaṇayoḥ
दूषणानाम्
dū́ṣaṇānām
Locative दूषणे
dū́ṣaṇe
दूषणयोः
dū́ṣaṇayoḥ
दूषणेषु
dū́ṣaṇeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of दूषणी (dū́ṣaṇī)
Singular Dual Plural
Nominative दूषणी
dū́ṣaṇī
दूषण्यौ / दूषणी¹
dū́ṣaṇyau / dū́ṣaṇī¹
दूषण्यः / दूषणीः¹
dū́ṣaṇyaḥ / dū́ṣaṇīḥ¹
Vocative दूषणि
dū́ṣaṇi
दूषण्यौ / दूषणी¹
dū́ṣaṇyau / dū́ṣaṇī¹
दूषण्यः / दूषणीः¹
dū́ṣaṇyaḥ / dū́ṣaṇīḥ¹
Accusative दूषणीम्
dū́ṣaṇīm
दूषण्यौ / दूषणी¹
dū́ṣaṇyau / dū́ṣaṇī¹
दूषणीः
dū́ṣaṇīḥ
Instrumental दूषण्या
dū́ṣaṇyā
दूषणीभ्याम्
dū́ṣaṇībhyām
दूषणीभिः
dū́ṣaṇībhiḥ
Dative दूषण्यै
dū́ṣaṇyai
दूषणीभ्याम्
dū́ṣaṇībhyām
दूषणीभ्यः
dū́ṣaṇībhyaḥ
Ablative दूषण्याः / दूषण्यै²
dū́ṣaṇyāḥ / dū́ṣaṇyai²
दूषणीभ्याम्
dū́ṣaṇībhyām
दूषणीभ्यः
dū́ṣaṇībhyaḥ
Genitive दूषण्याः / दूषण्यै²
dū́ṣaṇyāḥ / dū́ṣaṇyai²
दूषण्योः
dū́ṣaṇyoḥ
दूषणीनाम्
dū́ṣaṇīnām
Locative दूषण्याम्
dū́ṣaṇyām
दूषण्योः
dū́ṣaṇyoḥ
दूषणीषु
dū́ṣaṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दूषण (dū́ṣaṇa)
Singular Dual Plural
Nominative दूषणम्
dū́ṣaṇam
दूषणे
dū́ṣaṇe
दूषणानि / दूषणा¹
dū́ṣaṇāni / dū́ṣaṇā¹
Vocative दूषण
dū́ṣaṇa
दूषणे
dū́ṣaṇe
दूषणानि / दूषणा¹
dū́ṣaṇāni / dū́ṣaṇā¹
Accusative दूषणम्
dū́ṣaṇam
दूषणे
dū́ṣaṇe
दूषणानि / दूषणा¹
dū́ṣaṇāni / dū́ṣaṇā¹
Instrumental दूषणेन
dū́ṣaṇena
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणैः / दूषणेभिः¹
dū́ṣaṇaiḥ / dū́ṣaṇebhiḥ¹
Dative दूषणाय
dū́ṣaṇāya
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणेभ्यः
dū́ṣaṇebhyaḥ
Ablative दूषणात्
dū́ṣaṇāt
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणेभ्यः
dū́ṣaṇebhyaḥ
Genitive दूषणस्य
dū́ṣaṇasya
दूषणयोः
dū́ṣaṇayoḥ
दूषणानाम्
dū́ṣaṇānām
Locative दूषणे
dū́ṣaṇe
दूषणयोः
dū́ṣaṇayoḥ
दूषणेषु
dū́ṣaṇeṣu
Notes
  • ¹Vedic

Noun

[edit]

दूषण (dū́ṣaṇa) stemn

  1. the act of corrupting, etc.
  2. fault, offence, sin

Declension

[edit]
Neuter a-stem declension of दूषण (dū́ṣaṇa)
Singular Dual Plural
Nominative दूषणम्
dū́ṣaṇam
दूषणे
dū́ṣaṇe
दूषणानि / दूषणा¹
dū́ṣaṇāni / dū́ṣaṇā¹
Vocative दूषण
dū́ṣaṇa
दूषणे
dū́ṣaṇe
दूषणानि / दूषणा¹
dū́ṣaṇāni / dū́ṣaṇā¹
Accusative दूषणम्
dū́ṣaṇam
दूषणे
dū́ṣaṇe
दूषणानि / दूषणा¹
dū́ṣaṇāni / dū́ṣaṇā¹
Instrumental दूषणेन
dū́ṣaṇena
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणैः / दूषणेभिः¹
dū́ṣaṇaiḥ / dū́ṣaṇebhiḥ¹
Dative दूषणाय
dū́ṣaṇāya
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणेभ्यः
dū́ṣaṇebhyaḥ
Ablative दूषणात्
dū́ṣaṇāt
दूषणाभ्याम्
dū́ṣaṇābhyām
दूषणेभ्यः
dū́ṣaṇebhyaḥ
Genitive दूषणस्य
dū́ṣaṇasya
दूषणयोः
dū́ṣaṇayoḥ
दूषणानाम्
dū́ṣaṇānām
Locative दूषणे
dū́ṣaṇe
दूषणयोः
dū́ṣaṇayoḥ
दूषणेषु
dū́ṣaṇeṣu
Notes
  • ¹Vedic

Proper noun

[edit]

दूषण (dūṣaṇa) stemm

  1. name of a demon, one of the generals of Rāvaṇa, slain by Rāma

Declension

[edit]
Masculine a-stem declension of दूषण (dūṣaṇa)
Singular Dual Plural
Nominative दूषणः
dūṣaṇaḥ
दूषणौ
dūṣaṇau
दूषणाः
dūṣaṇāḥ
Vocative दूषण
dūṣaṇa
दूषणौ
dūṣaṇau
दूषणाः
dūṣaṇāḥ
Accusative दूषणम्
dūṣaṇam
दूषणौ
dūṣaṇau
दूषणान्
dūṣaṇān
Instrumental दूषणेन
dūṣaṇena
दूषणाभ्याम्
dūṣaṇābhyām
दूषणैः
dūṣaṇaiḥ
Dative दूषणाय
dūṣaṇāya
दूषणाभ्याम्
dūṣaṇābhyām
दूषणेभ्यः
dūṣaṇebhyaḥ
Ablative दूषणात्
dūṣaṇāt
दूषणाभ्याम्
dūṣaṇābhyām
दूषणेभ्यः
dūṣaṇebhyaḥ
Genitive दूषणस्य
dūṣaṇasya
दूषणयोः
dūṣaṇayoḥ
दूषणानाम्
dūṣaṇānām
Locative दूषणे
dūṣaṇe
दूषणयोः
dūṣaṇayoḥ
दूषणेषु
dūṣaṇeṣu

References

[edit]