नीलग्रीव

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of नील (nīla) +‎ ग्रीवा (grīvā). See also नीलकण्ठ (nīlakaṇṭha).

Pronunciation[edit]

Adjective[edit]

नीलग्रीव (nī́lagrīva) stem

  1. blue necked (often applied to Rudra)
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.1.9:
      नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॓ ।
      अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकर॒न्नमः॑ ॥
      námo astu nī́lagrīvāya sahasrākṣā́ya mīḍhúṣé॓.
      átho yé asya sátvānoʼháṃ tébhyoʼkarannámaḥ.
      Homage to the blue-necked, to the thousand-eyed, to the bountiful [Rudra].
      And to those that are his warriors I have paid my homage.

Declension[edit]

Masculine a-stem declension of नीलग्रीव (nī́lagrīva)
Singular Dual Plural
Nominative नीलग्रीवः
nī́lagrīvaḥ
नीलग्रीवौ / नीलग्रीवा¹
nī́lagrīvau / nī́lagrīvā¹
नीलग्रीवाः / नीलग्रीवासः¹
nī́lagrīvāḥ / nī́lagrīvāsaḥ¹
Vocative नीलग्रीव
nī́lagrīva
नीलग्रीवौ / नीलग्रीवा¹
nī́lagrīvau / nī́lagrīvā¹
नीलग्रीवाः / नीलग्रीवासः¹
nī́lagrīvāḥ / nī́lagrīvāsaḥ¹
Accusative नीलग्रीवम्
nī́lagrīvam
नीलग्रीवौ / नीलग्रीवा¹
nī́lagrīvau / nī́lagrīvā¹
नीलग्रीवान्
nī́lagrīvān
Instrumental नीलग्रीवेण
nī́lagrīveṇa
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवैः / नीलग्रीवेभिः¹
nī́lagrīvaiḥ / nī́lagrīvebhiḥ¹
Dative नीलग्रीवाय
nī́lagrīvāya
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवेभ्यः
nī́lagrīvebhyaḥ
Ablative नीलग्रीवात्
nī́lagrīvāt
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवेभ्यः
nī́lagrīvebhyaḥ
Genitive नीलग्रीवस्य
nī́lagrīvasya
नीलग्रीवयोः
nī́lagrīvayoḥ
नीलग्रीवाणाम्
nī́lagrīvāṇām
Locative नीलग्रीवे
nī́lagrīve
नीलग्रीवयोः
nī́lagrīvayoḥ
नीलग्रीवेषु
nī́lagrīveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नीलग्रीवा (nī́lagrīvā)
Singular Dual Plural
Nominative नीलग्रीवा
nī́lagrīvā
नीलग्रीवे
nī́lagrīve
नीलग्रीवाः
nī́lagrīvāḥ
Vocative नीलग्रीवे
nī́lagrīve
नीलग्रीवे
nī́lagrīve
नीलग्रीवाः
nī́lagrīvāḥ
Accusative नीलग्रीवाम्
nī́lagrīvām
नीलग्रीवे
nī́lagrīve
नीलग्रीवाः
nī́lagrīvāḥ
Instrumental नीलग्रीवया / नीलग्रीवा¹
nī́lagrīvayā / nī́lagrīvā¹
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवाभिः
nī́lagrīvābhiḥ
Dative नीलग्रीवायै
nī́lagrīvāyai
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवाभ्यः
nī́lagrīvābhyaḥ
Ablative नीलग्रीवायाः / नीलग्रीवायै²
nī́lagrīvāyāḥ / nī́lagrīvāyai²
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवाभ्यः
nī́lagrīvābhyaḥ
Genitive नीलग्रीवायाः / नीलग्रीवायै²
nī́lagrīvāyāḥ / nī́lagrīvāyai²
नीलग्रीवयोः
nī́lagrīvayoḥ
नीलग्रीवाणाम्
nī́lagrīvāṇām
Locative नीलग्रीवायाम्
nī́lagrīvāyām
नीलग्रीवयोः
nī́lagrīvayoḥ
नीलग्रीवासु
nī́lagrīvāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नीलग्रीव (nī́lagrīva)
Singular Dual Plural
Nominative नीलग्रीवम्
nī́lagrīvam
नीलग्रीवे
nī́lagrīve
नीलग्रीवाणि / नीलग्रीवा¹
nī́lagrīvāṇi / nī́lagrīvā¹
Vocative नीलग्रीव
nī́lagrīva
नीलग्रीवे
nī́lagrīve
नीलग्रीवाणि / नीलग्रीवा¹
nī́lagrīvāṇi / nī́lagrīvā¹
Accusative नीलग्रीवम्
nī́lagrīvam
नीलग्रीवे
nī́lagrīve
नीलग्रीवाणि / नीलग्रीवा¹
nī́lagrīvāṇi / nī́lagrīvā¹
Instrumental नीलग्रीवेण
nī́lagrīveṇa
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवैः / नीलग्रीवेभिः¹
nī́lagrīvaiḥ / nī́lagrīvebhiḥ¹
Dative नीलग्रीवाय
nī́lagrīvāya
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवेभ्यः
nī́lagrīvebhyaḥ
Ablative नीलग्रीवात्
nī́lagrīvāt
नीलग्रीवाभ्याम्
nī́lagrīvābhyām
नीलग्रीवेभ्यः
nī́lagrīvebhyaḥ
Genitive नीलग्रीवस्य
nī́lagrīvasya
नीलग्रीवयोः
nī́lagrīvayoḥ
नीलग्रीवाणाम्
nī́lagrīvāṇām
Locative नीलग्रीवे
nī́lagrīve
नीलग्रीवयोः
nī́lagrīvayoḥ
नीलग्रीवेषु
nī́lagrīveṣu
Notes
  • ¹Vedic