पशुपति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of पशु (paśu) +‎ पति (pati).

Pronunciation[edit]

Proper noun[edit]

पशुपति (paśupáti) stemm

  1. (Vedic) "Lord of cattle", an epithet of Rudra; Paśupati is considered in the Vedas, along with Śarva and Bhava, to be a manifestation of Rudra
    • c. 1200 BCE – 800 BCE, Kṛṣṇa-Yajurveda (Taittirīya Saṃhitā) IV.5.5:
      नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये
      namo bhavāya ca rudrāya ca namaḥ śarvāya ca paśupataye ca
      Homage to Bhava and to Rudra.
      Homage to Śarva and to the lord of cattle.
  2. (Later Sanskrit) "Lord of animals", an epithet of Shiva

Declension[edit]

Masculine i-stem declension of पशुपति (paśupáti)
Singular Dual Plural
Nominative पशुपतिः
paśupátiḥ
पशुपती
paśupátī
पशुपतयः
paśupátayaḥ
Vocative पशुपते
páśupate
पशुपती
páśupatī
पशुपतयः
páśupatayaḥ
Accusative पशुपतिम्
paśupátim
पशुपती
paśupátī
पशुपतीन्
paśupátīn
Instrumental पशुपतिना / पशुपत्या¹
paśupátinā / paśupátyā¹
पशुपतिभ्याम्
paśupátibhyām
पशुपतिभिः
paśupátibhiḥ
Dative पशुपतये
paśupátaye
पशुपतिभ्याम्
paśupátibhyām
पशुपतिभ्यः
paśupátibhyaḥ
Ablative पशुपतेः / पशुपत्यः¹
paśupáteḥ / paśupátyaḥ¹
पशुपतिभ्याम्
paśupátibhyām
पशुपतिभ्यः
paśupátibhyaḥ
Genitive पशुपतेः / पशुपत्यः¹
paśupáteḥ / paśupátyaḥ¹
पशुपत्योः
paśupátyoḥ
पशुपतीनाम्
paśupátīnām
Locative पशुपतौ / पशुपता¹
paśupátau / paśupátā¹
पशुपत्योः
paśupátyoḥ
पशुपतिषु
paśupátiṣu
Notes
  • ¹Vedic

Descendants[edit]