पूति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit पूति (pū́ti).

Pronunciation

[edit]

Adjective

[edit]

पूति (pūti) (indeclinable)

  1. (rare) putrid, foul-smelling, stinking
    Synonyms: बदबूदार (badbūdār), दुर्गंधित (durgandhit)

Noun

[edit]

पूति (pūtif (formal)

  1. purification, cleansing
    Synonyms: स्वच्छीकरण (svacchīkraṇ), सफ़ाई (safāī)
  2. stench, stink
    Synonyms: दुर्गंध (durgandh), बदबू (badbū)
  3. putrefaction

Declension

[edit]

Further reading

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From the root पू (, to cleanse, purify) +‎ -ति (-ti).

Noun

[edit]

पूति (pū́ti) stemf

  1. purification, cleansing
Declension
[edit]
Feminine i-stem declension of पूति (pū́ti)
Singular Dual Plural
Nominative पूतिः
pū́tiḥ
पूती
pū́tī
पूतयः
pū́tayaḥ
Vocative पूते
pū́te
पूती
pū́tī
पूतयः
pū́tayaḥ
Accusative पूतिम्
pū́tim
पूती
pū́tī
पूतीः
pū́tīḥ
Instrumental पूत्या / पूती¹
pū́tyā / pū́tī¹
पूतिभ्याम्
pū́tibhyām
पूतिभिः
pū́tibhiḥ
Dative पूतये / पूत्यै² / पूती¹
pū́taye / pū́tyai² / pū́tī¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Ablative पूतेः / पूत्याः² / पूत्यै³
pū́teḥ / pū́tyāḥ² / pū́tyai³
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Genitive पूतेः / पूत्याः² / पूत्यै³
pū́teḥ / pū́tyāḥ² / pū́tyai³
पूत्योः
pū́tyoḥ
पूतीनाम्
pū́tīnām
Locative पूतौ / पूत्याम्² / पूता¹
pū́tau / pū́tyām² / pū́tā¹
पूत्योः
pū́tyoḥ
पूतिषु
pū́tiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

[edit]

From the root पूय् (pūy, to become foul or putrid; to stink).

Adjective

[edit]

पूति (pū́ti) stem

  1. putrid, foul-smelling, stinking, fetid
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 3.26.45:
      करम्भपूतिसौरभ्यशान्तोग्राम्‍लादिभिः पृथक्। द्रव्यावयववैषम्याद्गन्ध एको विभिद्यते॥
      karambhapūtisaurabhyaśāntogrām‍lādibhiḥ pṛthak. dravyāvayavavaiṣamyādgandha eko vibhidyate.
      Odor, although one, becomes many — as mixed, stinking, fragrant, mild, strong, acidic and so on — according to the proportions of associated substances.
    • c. 400 BCE, Bhagavad Gītā 17.10:
      यातयामं गतरसं पूति पर्युषितं च यत्। उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम्॥
      yātayāmaṃ gatarasaṃ pūti paryuṣitaṃ ca yat. ucchiṣṭamapi cāmedhyaṃ bhojanaṃ tāmasapriyam.
      Food prepared more than three hours before being eaten, food that is tasteless, putrid and decomposed, and left-over food that is untouchable and impure is dear to those in the mode of darkness.
Declension
[edit]
Masculine i-stem declension of पूति (pū́ti)
Singular Dual Plural
Nominative पूतिः
pū́tiḥ
पूती
pū́tī
पूतयः
pū́tayaḥ
Vocative पूते
pū́te
पूती
pū́tī
पूतयः
pū́tayaḥ
Accusative पूतिम्
pū́tim
पूती
pū́tī
पूतीन्
pū́tīn
Instrumental पूतिना / पूत्या¹
pū́tinā / pū́tyā¹
पूतिभ्याम्
pū́tibhyām
पूतिभिः
pū́tibhiḥ
Dative पूतये
pū́taye
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Ablative पूतेः / पूत्यः¹
pū́teḥ / pū́tyaḥ¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Genitive पूतेः / पूत्यः¹
pū́teḥ / pū́tyaḥ¹
पूत्योः
pū́tyoḥ
पूतीनाम्
pū́tīnām
Locative पूतौ / पूता¹
pū́tau / pū́tā¹
पूत्योः
pū́tyoḥ
पूतिषु
pū́tiṣu
Notes
  • ¹Vedic
Feminine i-stem declension of पूति (pū́ti)
Singular Dual Plural
Nominative पूतिः
pū́tiḥ
पूती
pū́tī
पूतयः
pū́tayaḥ
Vocative पूते
pū́te
पूती
pū́tī
पूतयः
pū́tayaḥ
Accusative पूतिम्
pū́tim
पूती
pū́tī
पूतीः
pū́tīḥ
Instrumental पूत्या / पूती¹
pū́tyā / pū́tī¹
पूतिभ्याम्
pū́tibhyām
पूतिभिः
pū́tibhiḥ
Dative पूतये / पूत्यै² / पूती¹
pū́taye / pū́tyai² / pū́tī¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Ablative पूतेः / पूत्याः² / पूत्यै³
pū́teḥ / pū́tyāḥ² / pū́tyai³
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Genitive पूतेः / पूत्याः² / पूत्यै³
pū́teḥ / pū́tyāḥ² / pū́tyai³
पूत्योः
pū́tyoḥ
पूतीनाम्
pū́tīnām
Locative पूतौ / पूत्याम्² / पूता¹
pū́tau / pū́tyām² / pū́tā¹
पूत्योः
pū́tyoḥ
पूतिषु
pū́tiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of पूति (pū́ti)
Singular Dual Plural
Nominative पूति
pū́ti
पूतिनी
pū́tinī
पूतीनि / पूति¹ / पूती¹
pū́tīni / pū́ti¹ / pū́tī¹
Vocative पूति / पूते
pū́ti / pū́te
पूतिनी
pū́tinī
पूतीनि / पूति¹ / पूती¹
pū́tīni / pū́ti¹ / pū́tī¹
Accusative पूति
pū́ti
पूतिनी
pū́tinī
पूतीनि / पूति¹ / पूती¹
pū́tīni / pū́ti¹ / pū́tī¹
Instrumental पूतिना / पूत्या¹
pū́tinā / pū́tyā¹
पूतिभ्याम्
pū́tibhyām
पूतिभिः
pū́tibhiḥ
Dative पूतिने / पूतये¹
pū́tine / pū́taye¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Ablative पूतिनः / पूतेः¹
pū́tinaḥ / pū́teḥ¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Genitive पूतिनः / पूतेः¹
pū́tinaḥ / pū́teḥ¹
पूतिनोः
pū́tinoḥ
पूतीनाम्
pū́tīnām
Locative पूतिनि / पूतौ¹ / पूता¹
pū́tini / pū́tau¹ / pū́tā¹
पूतिनोः
pū́tinoḥ
पूतिषु
pū́tiṣu
Notes
  • ¹Vedic
Descendants
[edit]
  • Pali: pūti
  • Prakrit: 𑀧𑀽𑀇 (pūi)

Noun

[edit]

पूति (pū́ti) stemm

  1. pus
    Synonyms: see Thesaurus:पूय
  2. filthy water
Declension
[edit]
Masculine i-stem declension of पूति (pū́ti)
Singular Dual Plural
Nominative पूतिः
pū́tiḥ
पूती
pū́tī
पूतयः
pū́tayaḥ
Vocative पूते
pū́te
पूती
pū́tī
पूतयः
pū́tayaḥ
Accusative पूतिम्
pū́tim
पूती
pū́tī
पूतीन्
pū́tīn
Instrumental पूतिना / पूत्या¹
pū́tinā / pū́tyā¹
पूतिभ्याम्
pū́tibhyām
पूतिभिः
pū́tibhiḥ
Dative पूतये
pū́taye
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Ablative पूतेः / पूत्यः¹
pū́teḥ / pū́tyaḥ¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Genitive पूतेः / पूत्यः¹
pū́teḥ / pū́tyaḥ¹
पूत्योः
pū́tyoḥ
पूतीनाम्
pū́tīnām
Locative पूतौ / पूता¹
pū́tau / pū́tā¹
पूत्योः
pū́tyoḥ
पूतिषु
pū́tiṣu
Notes
  • ¹Vedic

Noun

[edit]

पूति (pū́ti) stemf

  1. stench, stink
  2. putrefaction
Declension
[edit]
Feminine i-stem declension of पूति (pū́ti)
Singular Dual Plural
Nominative पूतिः
pū́tiḥ
पूती
pū́tī
पूतयः
pū́tayaḥ
Vocative पूते
pū́te
पूती
pū́tī
पूतयः
pū́tayaḥ
Accusative पूतिम्
pū́tim
पूती
pū́tī
पूतीः
pū́tīḥ
Instrumental पूत्या / पूती¹
pū́tyā / pū́tī¹
पूतिभ्याम्
pū́tibhyām
पूतिभिः
pū́tibhiḥ
Dative पूतये / पूत्यै² / पूती¹
pū́taye / pū́tyai² / pū́tī¹
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Ablative पूतेः / पूत्याः² / पूत्यै³
pū́teḥ / pū́tyāḥ² / pū́tyai³
पूतिभ्याम्
pū́tibhyām
पूतिभ्यः
pū́tibhyaḥ
Genitive पूतेः / पूत्याः² / पूत्यै³
pū́teḥ / pū́tyāḥ² / pū́tyai³
पूत्योः
pū́tyoḥ
पूतीनाम्
pū́tīnām
Locative पूतौ / पूत्याम्² / पूता¹
pū́tau / pū́tyām² / pū́tā¹
पूत्योः
pū́tyoḥ
पूतिषु
pū́tiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Further reading

[edit]
  • Monier Williams (1899) “पूति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 641.
  • Hellwig, Oliver (2010-2024) “pūti”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
  • Apte, Vaman Shivram (1890) “पूति”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
  • Arthur Anthony Macdonell (1893) “पूति”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
  • Turner, Ralph Lilley (1969–1985) “pūˊti”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press