प्रत्युत्पन्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From प्रति- (prati-) +‎ उद्- (ud-) +‎ पन्न (panna, made; gone), past passive participle from the root पद् (pad). The relation between this term and attested Prakrit equivalents is not entirely clear.

Pronunciation[edit]

  • (Classical) IPA(key): /pɾɐt̪.jut̪ˈpɐn̪.n̪ɐ/, [pɾɐt̪.jut̪̚ˈpɐn̪.n̪ɐ]

Adjective[edit]

प्रत्युत्पन्न (pratyutpanna) stem

  1. present (existing at the current moment); ready; prompt
    • c. 400 BCE, Mahābhārata 12.138.16:
      यस्य बुद्धिं परिभवेत् तम् अतीतेन सान्त्वयेत् ।
      अनागतेन दुष्प्रज्ञं प्रत्युत्पन्नेन पण्डितम् ॥
      yasya buddhiṃ paribhavet tam atītena sāntvayet.
      anāgatena duṣprajñaṃ pratyutpannena paṇḍitam.
      He should conciliate, with bygone (gratitude), the one whose counsel he'd no longer heed,
      And the weak-minded with future (promises), (but) the wise with ready (favours).
  2. (arithmetic) multiplied

Declension[edit]

Masculine a-stem declension of प्रत्युत्पन्न (pratyutpanna)
Singular Dual Plural
Nominative प्रत्युत्पन्नः
pratyutpannaḥ
प्रत्युत्पन्नौ / प्रत्युत्पन्ना¹
pratyutpannau / pratyutpannā¹
प्रत्युत्पन्नाः / प्रत्युत्पन्नासः¹
pratyutpannāḥ / pratyutpannāsaḥ¹
Vocative प्रत्युत्पन्न
pratyutpanna
प्रत्युत्पन्नौ / प्रत्युत्पन्ना¹
pratyutpannau / pratyutpannā¹
प्रत्युत्पन्नाः / प्रत्युत्पन्नासः¹
pratyutpannāḥ / pratyutpannāsaḥ¹
Accusative प्रत्युत्पन्नम्
pratyutpannam
प्रत्युत्पन्नौ / प्रत्युत्पन्ना¹
pratyutpannau / pratyutpannā¹
प्रत्युत्पन्नान्
pratyutpannān
Instrumental प्रत्युत्पन्नेन
pratyutpannena
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नैः / प्रत्युत्पन्नेभिः¹
pratyutpannaiḥ / pratyutpannebhiḥ¹
Dative प्रत्युत्पन्नाय
pratyutpannāya
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Ablative प्रत्युत्पन्नात्
pratyutpannāt
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Genitive प्रत्युत्पन्नस्य
pratyutpannasya
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नानाम्
pratyutpannānām
Locative प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नेषु
pratyutpanneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रत्युत्पन्ना (pratyutpannā)
Singular Dual Plural
Nominative प्रत्युत्पन्ना
pratyutpannā
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नाः
pratyutpannāḥ
Vocative प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नाः
pratyutpannāḥ
Accusative प्रत्युत्पन्नाम्
pratyutpannām
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नाः
pratyutpannāḥ
Instrumental प्रत्युत्पन्नया / प्रत्युत्पन्ना¹
pratyutpannayā / pratyutpannā¹
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नाभिः
pratyutpannābhiḥ
Dative प्रत्युत्पन्नायै
pratyutpannāyai
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नाभ्यः
pratyutpannābhyaḥ
Ablative प्रत्युत्पन्नायाः / प्रत्युत्पन्नायै²
pratyutpannāyāḥ / pratyutpannāyai²
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नाभ्यः
pratyutpannābhyaḥ
Genitive प्रत्युत्पन्नायाः / प्रत्युत्पन्नायै²
pratyutpannāyāḥ / pratyutpannāyai²
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नानाम्
pratyutpannānām
Locative प्रत्युत्पन्नायाम्
pratyutpannāyām
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नासु
pratyutpannāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रत्युत्पन्न (pratyutpanna)
Singular Dual Plural
Nominative प्रत्युत्पन्नम्
pratyutpannam
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नानि / प्रत्युत्पन्ना¹
pratyutpannāni / pratyutpannā¹
Vocative प्रत्युत्पन्न
pratyutpanna
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नानि / प्रत्युत्पन्ना¹
pratyutpannāni / pratyutpannā¹
Accusative प्रत्युत्पन्नम्
pratyutpannam
प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नानि / प्रत्युत्पन्ना¹
pratyutpannāni / pratyutpannā¹
Instrumental प्रत्युत्पन्नेन
pratyutpannena
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नैः / प्रत्युत्पन्नेभिः¹
pratyutpannaiḥ / pratyutpannebhiḥ¹
Dative प्रत्युत्पन्नाय
pratyutpannāya
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Ablative प्रत्युत्पन्नात्
pratyutpannāt
प्रत्युत्पन्नाभ्याम्
pratyutpannābhyām
प्रत्युत्पन्नेभ्यः
pratyutpannebhyaḥ
Genitive प्रत्युत्पन्नस्य
pratyutpannasya
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नानाम्
pratyutpannānām
Locative प्रत्युत्पन्ने
pratyutpanne
प्रत्युत्पन्नयोः
pratyutpannayoḥ
प्रत्युत्पन्नेषु
pratyutpanneṣu
Notes
  • ¹Vedic

Descendants[edit]

Noun[edit]

प्रत्युत्पन्न (pratyutpanna) stemn

  1. (arithmetic) multiplication; product (the result of multiplication)

References[edit]