भाजयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-Aryan *bʰaHȷ́áyati, from Proto-Indo-Iranian *bʰaHǰáyati, from Proto-Indo-European *bʰoh₂g-éye-ti, from *bʰeh₂g- (to divide, distribute).[1]

Pronunciation

[edit]

Verb

[edit]

भाजयति (bhājáyati) third-singular present indicative (root भज्, class 10, type P, causative)[2]

  1. to divide, distribute, deal out
  2. to cause to partake [+accusative]

Conjugation

[edit]
Present: भाजयति (bhājáyati), भाजयते (bhājáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third भाजयति
bhājáyati
भाजयतः
bhājáyataḥ
भाजयन्ति
bhājáyanti
भाजयते
bhājáyate
भाजयेते
bhājáyete
भाजयन्ते
bhājáyante
Second भाजयसि
bhājáyasi
भाजयथः
bhājáyathaḥ
भाजयथ
bhājáyatha
भाजयसे
bhājáyase
भाजयेथे
bhājáyethe
भाजयध्वे
bhājáyadhve
First भाजयामि
bhājáyāmi
भाजयावः
bhājáyāvaḥ
भाजयामः
bhājáyāmaḥ
भाजये
bhājáye
भाजयावहे
bhājáyāvahe
भाजयामहे
bhājáyāmahe
Imperative
Third भाजयतु
bhājáyatu
भाजयताम्
bhājáyatām
भाजयन्तु
bhājáyantu
भाजयताम्
bhājáyatām
भाजयेताम्
bhājáyetām
भाजयन्ताम्
bhājáyantām
Second भाजय
bhājáya
भाजयतम्
bhājáyatam
भाजयत
bhājáyata
भाजयस्व
bhājáyasva
भाजयेथाम्
bhājáyethām
भाजयध्वम्
bhājáyadhvam
First भाजयानि
bhājáyāni
भाजयाव
bhājáyāva
भाजयाम
bhājáyāma
भाजयै
bhājáyai
भाजयावहै
bhājáyāvahai
भाजयामहै
bhājáyāmahai
Optative/Potential
Third भाजयेत्
bhājáyet
भाजयेताम्
bhājáyetām
भाजयेयुः
bhājáyeyuḥ
भाजयेत
bhājáyeta
भाजयेयाताम्
bhājáyeyātām
भाजयेरन्
bhājáyeran
Second भाजयेः
bhājáyeḥ
भाजयेतम्
bhājáyetam
भाजयेत
bhājáyeta
भाजयेथाः
bhājáyethāḥ
भाजयेयाथाम्
bhājáyeyāthām
भाजयेध्वम्
bhājáyedhvam
First भाजयेयम्
bhājáyeyam
भाजयेव
bhājáyeva
भाजयेम
bhājáyema
भाजयेय
bhājáyeya
भाजयेवहि
bhājáyevahi
भाजयेमहि
bhājáyemahi
Participles
भाजयत्
bhājáyat
भाजयमान / भाजयान¹
bhājáyamāna / bhājayāna¹
Notes
  • ¹Later Sanskrit
Imperfect: अभाजयत् (ábhājayat), अभाजयत (ábhājayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अभाजयत्
ábhājayat
अभाजयताम्
ábhājayatām
अभाजयन्
ábhājayan
अभाजयत
ábhājayata
अभाजयेताम्
ábhājayetām
अभाजयन्त
ábhājayanta
Second अभाजयः
ábhājayaḥ
अभाजयतम्
ábhājayatam
अभाजयत
ábhājayata
अभाजयथाः
ábhājayathāḥ
अभाजयेथाम्
ábhājayethām
अभाजयध्वम्
ábhājayadhvam
First अभाजयम्
ábhājayam
अभाजयाव
ábhājayāva
अभाजयाम
ábhājayāma
अभाजये
ábhājaye
अभाजयावहि
ábhājayāvahi
अभाजयामहि
ábhājayāmahi

References

[edit]
  1. ^ Rix, Helmut, editor (2001), “*bʰag-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 65
  2. ^ Monier Williams (1899) “भाजयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 743.