विक्षाम

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

वि- (vi-) +‎ क्षाम (kṣāma).

Pronunciation[edit]

Adjective[edit]

विक्षाम (vikṣāma) stem

  1. burnt (as a cake)

Declension[edit]

Masculine a-stem declension of विक्षाम
Nom. sg. विक्षामः (vikṣāmaḥ)
Gen. sg. विक्षामस्य (vikṣāmasya)
Singular Dual Plural
Nominative विक्षामः (vikṣāmaḥ) विक्षामौ (vikṣāmau) विक्षामाः (vikṣāmāḥ)
Vocative विक्षाम (vikṣāma) विक्षामौ (vikṣāmau) विक्षामाः (vikṣāmāḥ)
Accusative विक्षामम् (vikṣāmam) विक्षामौ (vikṣāmau) विक्षामान् (vikṣāmān)
Instrumental विक्षामेन (vikṣāmena) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामैः (vikṣāmaiḥ)
Dative विक्षामाय (vikṣāmāya) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
Ablative विक्षामात् (vikṣāmāt) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
Genitive विक्षामस्य (vikṣāmasya) विक्षामयोः (vikṣāmayoḥ) विक्षामानाम् (vikṣāmānām)
Locative विक्षामे (vikṣāme) विक्षामयोः (vikṣāmayoḥ) विक्षामेषु (vikṣāmeṣu)
Feminine ā-stem declension of विक्षाम
Nom. sg. विक्षामा (vikṣāmā)
Gen. sg. विक्षामायाः (vikṣāmāyāḥ)
Singular Dual Plural
Nominative विक्षामा (vikṣāmā) विक्षामे (vikṣāme) विक्षामाः (vikṣāmāḥ)
Vocative विक्षामे (vikṣāme) विक्षामे (vikṣāme) विक्षामाः (vikṣāmāḥ)
Accusative विक्षामाम् (vikṣāmām) विक्षामे (vikṣāme) विक्षामाः (vikṣāmāḥ)
Instrumental विक्षामया (vikṣāmayā) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामाभिः (vikṣāmābhiḥ)
Dative विक्षामायै (vikṣāmāyai) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामाभ्यः (vikṣāmābhyaḥ)
Ablative विक्षामायाः (vikṣāmāyāḥ) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामाभ्यः (vikṣāmābhyaḥ)
Genitive विक्षामायाः (vikṣāmāyāḥ) विक्षामयोः (vikṣāmayoḥ) विक्षामानाम् (vikṣāmānām)
Locative विक्षामायाम् (vikṣāmāyām) विक्षामयोः (vikṣāmayoḥ) विक्षामासु (vikṣāmāsu)
Neuter a-stem declension of विक्षाम
Nom. sg. विक्षामम् (vikṣāmam)
Gen. sg. विक्षामस्य (vikṣāmasya)
Singular Dual Plural
Nominative विक्षामम् (vikṣāmam) विक्षामे (vikṣāme) विक्षामानि (vikṣāmāni)
Vocative विक्षाम (vikṣāma) विक्षामे (vikṣāme) विक्षामानि (vikṣāmāni)
Accusative विक्षामम् (vikṣāmam) विक्षामे (vikṣāme) विक्षामानि (vikṣāmāni)
Instrumental विक्षामेन (vikṣāmena) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामैः (vikṣāmaiḥ)
Dative विक्षामाय (vikṣāmāya) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
Ablative विक्षामात् (vikṣāmāt) विक्षामाभ्याम् (vikṣāmābhyām) विक्षामेभ्यः (vikṣāmebhyaḥ)
Genitive विक्षामस्य (vikṣāmasya) विक्षामयोः (vikṣāmayoḥ) विक्षामानाम् (vikṣāmānām)
Locative विक्षामे (vikṣāme) विक्षामयोः (vikṣāmayoḥ) विक्षामेषु (vikṣāmeṣu)

Noun[edit]

विक्षाम (vikṣāma) stemn

  1. a dead coal, "what has burnt out"

Declension[edit]

Neuter a-stem declension of विक्षाम (vikṣāma)
Singular Dual Plural
Nominative विक्षामम्
vikṣāmam
विक्षामे
vikṣāme
विक्षामाणि / विक्षामा¹
vikṣāmāṇi / vikṣāmā¹
Vocative विक्षाम
vikṣāma
विक्षामे
vikṣāme
विक्षामाणि / विक्षामा¹
vikṣāmāṇi / vikṣāmā¹
Accusative विक्षामम्
vikṣāmam
विक्षामे
vikṣāme
विक्षामाणि / विक्षामा¹
vikṣāmāṇi / vikṣāmā¹
Instrumental विक्षामेण
vikṣāmeṇa
विक्षामाभ्याम्
vikṣāmābhyām
विक्षामैः / विक्षामेभिः¹
vikṣāmaiḥ / vikṣāmebhiḥ¹
Dative विक्षामाय
vikṣāmāya
विक्षामाभ्याम्
vikṣāmābhyām
विक्षामेभ्यः
vikṣāmebhyaḥ
Ablative विक्षामात्
vikṣāmāt
विक्षामाभ्याम्
vikṣāmābhyām
विक्षामेभ्यः
vikṣāmebhyaḥ
Genitive विक्षामस्य
vikṣāmasya
विक्षामयोः
vikṣāmayoḥ
विक्षामाणाम्
vikṣāmāṇām
Locative विक्षामे
vikṣāme
विक्षामयोः
vikṣāmayoḥ
विक्षामेषु
vikṣāmeṣu
Notes
  • ¹Vedic

References[edit]