वैश्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root विश् (viś, settlement, house).

Pronunciation

[edit]

Adjective

[edit]

वैश्य (vaiśya) stem

  1. belonging to a Vaishya

Declension

[edit]
Masculine a-stem declension of वैश्य (vaiśya)
Singular Dual Plural
Nominative वैश्यः
vaiśyaḥ
वैश्यौ / वैश्या¹
vaiśyau / vaiśyā¹
वैश्याः / वैश्यासः¹
vaiśyāḥ / vaiśyāsaḥ¹
Vocative वैश्य
vaiśya
वैश्यौ / वैश्या¹
vaiśyau / vaiśyā¹
वैश्याः / वैश्यासः¹
vaiśyāḥ / vaiśyāsaḥ¹
Accusative वैश्यम्
vaiśyam
वैश्यौ / वैश्या¹
vaiśyau / vaiśyā¹
वैश्यान्
vaiśyān
Instrumental वैश्येन
vaiśyena
वैश्याभ्याम्
vaiśyābhyām
वैश्यैः / वैश्येभिः¹
vaiśyaiḥ / vaiśyebhiḥ¹
Dative वैश्याय
vaiśyāya
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Ablative वैश्यात्
vaiśyāt
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Genitive वैश्यस्य
vaiśyasya
वैश्ययोः
vaiśyayoḥ
वैश्यानाम्
vaiśyānām
Locative वैश्ये
vaiśye
वैश्ययोः
vaiśyayoḥ
वैश्येषु
vaiśyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैश्या (vaiśyā)
Singular Dual Plural
Nominative वैश्या
vaiśyā
वैश्ये
vaiśye
वैश्याः
vaiśyāḥ
Vocative वैश्ये
vaiśye
वैश्ये
vaiśye
वैश्याः
vaiśyāḥ
Accusative वैश्याम्
vaiśyām
वैश्ये
vaiśye
वैश्याः
vaiśyāḥ
Instrumental वैश्यया / वैश्या¹
vaiśyayā / vaiśyā¹
वैश्याभ्याम्
vaiśyābhyām
वैश्याभिः
vaiśyābhiḥ
Dative वैश्यायै
vaiśyāyai
वैश्याभ्याम्
vaiśyābhyām
वैश्याभ्यः
vaiśyābhyaḥ
Ablative वैश्यायाः / वैश्यायै²
vaiśyāyāḥ / vaiśyāyai²
वैश्याभ्याम्
vaiśyābhyām
वैश्याभ्यः
vaiśyābhyaḥ
Genitive वैश्यायाः / वैश्यायै²
vaiśyāyāḥ / vaiśyāyai²
वैश्ययोः
vaiśyayoḥ
वैश्यानाम्
vaiśyānām
Locative वैश्यायाम्
vaiśyāyām
वैश्ययोः
vaiśyayoḥ
वैश्यासु
vaiśyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैश्य (vaiśya)
Singular Dual Plural
Nominative वैश्यम्
vaiśyam
वैश्ये
vaiśye
वैश्यानि / वैश्या¹
vaiśyāni / vaiśyā¹
Vocative वैश्य
vaiśya
वैश्ये
vaiśye
वैश्यानि / वैश्या¹
vaiśyāni / vaiśyā¹
Accusative वैश्यम्
vaiśyam
वैश्ये
vaiśye
वैश्यानि / वैश्या¹
vaiśyāni / vaiśyā¹
Instrumental वैश्येन
vaiśyena
वैश्याभ्याम्
vaiśyābhyām
वैश्यैः / वैश्येभिः¹
vaiśyaiḥ / vaiśyebhiḥ¹
Dative वैश्याय
vaiśyāya
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Ablative वैश्यात्
vaiśyāt
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Genitive वैश्यस्य
vaiśyasya
वैश्ययोः
vaiśyayoḥ
वैश्यानाम्
vaiśyānām
Locative वैश्ये
vaiśye
वैश्ययोः
vaiśyayoḥ
वैश्येषु
vaiśyeṣu
Notes
  • ¹Vedic

Noun

[edit]

वैश्य (vaiśya) stemm

  1. literally from root √viś "a man who settles on the soil", a peasant, or "working man", agriculturist; a Vaishya - man of the third class or caste (whose business was trade as well as agriculture)
  2. (in the plural) name of a people

Declension

[edit]
Masculine a-stem declension of वैश्य (vaiśya)
Singular Dual Plural
Nominative वैश्यः
vaiśyaḥ
वैश्यौ / वैश्या¹
vaiśyau / vaiśyā¹
वैश्याः / वैश्यासः¹
vaiśyāḥ / vaiśyāsaḥ¹
Vocative वैश्य
vaiśya
वैश्यौ / वैश्या¹
vaiśyau / vaiśyā¹
वैश्याः / वैश्यासः¹
vaiśyāḥ / vaiśyāsaḥ¹
Accusative वैश्यम्
vaiśyam
वैश्यौ / वैश्या¹
vaiśyau / vaiśyā¹
वैश्यान्
vaiśyān
Instrumental वैश्येन
vaiśyena
वैश्याभ्याम्
vaiśyābhyām
वैश्यैः / वैश्येभिः¹
vaiśyaiḥ / vaiśyebhiḥ¹
Dative वैश्याय
vaiśyāya
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Ablative वैश्यात्
vaiśyāt
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Genitive वैश्यस्य
vaiśyasya
वैश्ययोः
vaiśyayoḥ
वैश्यानाम्
vaiśyānām
Locative वैश्ये
vaiśye
वैश्ययोः
vaiśyayoḥ
वैश्येषु
vaiśyeṣu
Notes
  • ¹Vedic

Noun

[edit]

वैश्य (vaiśya) stemn

  1. vassalage, dependence

Declension

[edit]
Neuter a-stem declension of वैश्य (vaiśya)
Singular Dual Plural
Nominative वैश्यम्
vaiśyam
वैश्ये
vaiśye
वैश्यानि / वैश्या¹
vaiśyāni / vaiśyā¹
Vocative वैश्य
vaiśya
वैश्ये
vaiśye
वैश्यानि / वैश्या¹
vaiśyāni / vaiśyā¹
Accusative वैश्यम्
vaiśyam
वैश्ये
vaiśye
वैश्यानि / वैश्या¹
vaiśyāni / vaiśyā¹
Instrumental वैश्येन
vaiśyena
वैश्याभ्याम्
vaiśyābhyām
वैश्यैः / वैश्येभिः¹
vaiśyaiḥ / vaiśyebhiḥ¹
Dative वैश्याय
vaiśyāya
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Ablative वैश्यात्
vaiśyāt
वैश्याभ्याम्
vaiśyābhyām
वैश्येभ्यः
vaiśyebhyaḥ
Genitive वैश्यस्य
vaiśyasya
वैश्ययोः
vaiśyayoḥ
वैश्यानाम्
vaiśyānām
Locative वैश्ये
vaiśye
वैश्ययोः
vaiśyayoḥ
वैश्येषु
vaiśyeṣu
Notes
  • ¹Vedic

References

[edit]