व्यृद्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

वि- (vi-, prefix to denote opposition) +‎ ऋद्ध (ṛddha, prosperous, accomplished, successful), from Proto-Indo-European *h₃erdʰ-.

Pronunciation[edit]

Adjective[edit]

व्यृद्ध (vyṛ̀ddha) stem (Vedic víyṛddha)

  1. failed, miscarried, unsuccessful
    • c. 700 BCE, Śatapatha Brāhmaṇa 6.3.3.26:
      समंबिला योनिर्वा इयं रेत इदं यद्वै रेतसो योनिमतिरिच्यतेऽमुया तद्भवत्यथ यन्न्यूनं व्यृद्धं तदेतद्वै रेतसः समृद्धं यत्समम्बिलं चतुःस्रक्तिरेष कूपो भवति चतस्रो वै दिशः सर्वाभ्य एवैनमेतद्दिग्भ्यः खनति
      samaṃbilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyateʼmuyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tadetadvai retasaḥ samṛddhaṃ yatsamambilaṃ catuḥsraktireṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainametaddigbhyaḥ khanati
      It (the lump of clay) should be as large as the hole: thus this earth (or clay) becomes his (Agni's) self. And as to its (being) as large as the hole, -- this earth is the womb, and this clay is seed; and whatever part of the seed exceeds the womb, becomes useless; and what is deficient, is unsuccessful; but that part of the seed which is within the hole is successful. Four-cornered is this hole, for there are four quarters: from all the four quarters he thus digs him out.

Declension[edit]

Masculine a-stem declension of व्यृद्ध (vyṛ̀ddha)
Singular Dual Plural
Nominative व्यृद्धः
vyṛ̀ddhaḥ
व्यृद्धौ / व्यृद्धा¹
vyṛ̀ddhau / vyṛ̀ddhā¹
व्यृद्धाः / व्यृद्धासः¹
vyṛ̀ddhāḥ / vyṛ̀ddhāsaḥ¹
Vocative व्यृद्ध
vyṛ́ddha
व्यृद्धौ / व्यृद्धा¹
vyṛ́ddhau / vyṛ́ddhā¹
व्यृद्धाः / व्यृद्धासः¹
vyṛ́ddhāḥ / vyṛ́ddhāsaḥ¹
Accusative व्यृद्धम्
vyṛ̀ddham
व्यृद्धौ / व्यृद्धा¹
vyṛ̀ddhau / vyṛ̀ddhā¹
व्यृद्धान्
vyṛ̀ddhān
Instrumental व्यृद्धेन
vyṛ̀ddhena
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धैः / व्यृद्धेभिः¹
vyṛ̀ddhaiḥ / vyṛ̀ddhebhiḥ¹
Dative व्यृद्धाय
vyṛ̀ddhāya
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धेभ्यः
vyṛ̀ddhebhyaḥ
Ablative व्यृद्धात्
vyṛ̀ddhāt
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धेभ्यः
vyṛ̀ddhebhyaḥ
Genitive व्यृद्धस्य
vyṛ̀ddhasya
व्यृद्धयोः
vyṛ̀ddhayoḥ
व्यृद्धानाम्
vyṛ̀ddhānām
Locative व्यृद्धे
vyṛ̀ddhe
व्यृद्धयोः
vyṛ̀ddhayoḥ
व्यृद्धेषु
vyṛ̀ddheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of व्यृद्धा (vyṛ̀ddhā)
Singular Dual Plural
Nominative व्यृद्धा
vyṛ̀ddhā
व्यृद्धे
vyṛ̀ddhe
व्यृद्धाः
vyṛ̀ddhāḥ
Vocative व्यृद्धे
vyṛ́ddhe
व्यृद्धे
vyṛ́ddhe
व्यृद्धाः
vyṛ́ddhāḥ
Accusative व्यृद्धाम्
vyṛ̀ddhām
व्यृद्धे
vyṛ̀ddhe
व्यृद्धाः
vyṛ̀ddhāḥ
Instrumental व्यृद्धया / व्यृद्धा¹
vyṛ̀ddhayā / vyṛ̀ddhā¹
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धाभिः
vyṛ̀ddhābhiḥ
Dative व्यृद्धायै
vyṛ̀ddhāyai
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धाभ्यः
vyṛ̀ddhābhyaḥ
Ablative व्यृद्धायाः / व्यृद्धायै²
vyṛ̀ddhāyāḥ / vyṛ̀ddhāyai²
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धाभ्यः
vyṛ̀ddhābhyaḥ
Genitive व्यृद्धायाः / व्यृद्धायै²
vyṛ̀ddhāyāḥ / vyṛ̀ddhāyai²
व्यृद्धयोः
vyṛ̀ddhayoḥ
व्यृद्धानाम्
vyṛ̀ddhānām
Locative व्यृद्धायाम्
vyṛ̀ddhāyām
व्यृद्धयोः
vyṛ̀ddhayoḥ
व्यृद्धासु
vyṛ̀ddhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of व्यृद्ध (vyṛ̀ddha)
Singular Dual Plural
Nominative व्यृद्धम्
vyṛ̀ddham
व्यृद्धे
vyṛ̀ddhe
व्यृद्धानि / व्यृद्धा¹
vyṛ̀ddhāni / vyṛ̀ddhā¹
Vocative व्यृद्ध
vyṛ́ddha
व्यृद्धे
vyṛ́ddhe
व्यृद्धानि / व्यृद्धा¹
vyṛ́ddhāni / vyṛ́ddhā¹
Accusative व्यृद्धम्
vyṛ̀ddham
व्यृद्धे
vyṛ̀ddhe
व्यृद्धानि / व्यृद्धा¹
vyṛ̀ddhāni / vyṛ̀ddhā¹
Instrumental व्यृद्धेन
vyṛ̀ddhena
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धैः / व्यृद्धेभिः¹
vyṛ̀ddhaiḥ / vyṛ̀ddhebhiḥ¹
Dative व्यृद्धाय
vyṛ̀ddhāya
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धेभ्यः
vyṛ̀ddhebhyaḥ
Ablative व्यृद्धात्
vyṛ̀ddhāt
व्यृद्धाभ्याम्
vyṛ̀ddhābhyām
व्यृद्धेभ्यः
vyṛ̀ddhebhyaḥ
Genitive व्यृद्धस्य
vyṛ̀ddhasya
व्यृद्धयोः
vyṛ̀ddhayoḥ
व्यृद्धानाम्
vyṛ̀ddhānām
Locative व्यृद्धे
vyṛ̀ddhe
व्यृद्धयोः
vyṛ̀ddhayoḥ
व्यृद्धेषु
vyṛ̀ddheṣu
Notes
  • ¹Vedic

Further reading[edit]