शयनागार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit शयनागार (śayanāgāra).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃəj.nɑː.ɡɑːɾ/, [ʃɐj.näː.ɡäːɾ]

Noun[edit]

शयनागार (śaynāgārm

  1. dormitory, bedchamber
    Synonyms: शयनकक्ष (śayankakṣ), ख़्वाबगाह (xvābgāh)

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From शयन (śayana, bed) +‎ आगार (āgāra, place).

Pronunciation[edit]

Noun[edit]

शयनागार (śayanāgāra) stemn

  1. bedroom, dormitory

Declension[edit]

Neuter a-stem declension of शयनागार (śayanāgāra)
Singular Dual Plural
Nominative शयनागारम्
śayanāgāram
शयनागारे
śayanāgāre
शयनागाराणि / शयनागारा¹
śayanāgārāṇi / śayanāgārā¹
Vocative शयनागार
śayanāgāra
शयनागारे
śayanāgāre
शयनागाराणि / शयनागारा¹
śayanāgārāṇi / śayanāgārā¹
Accusative शयनागारम्
śayanāgāram
शयनागारे
śayanāgāre
शयनागाराणि / शयनागारा¹
śayanāgārāṇi / śayanāgārā¹
Instrumental शयनागारेण
śayanāgāreṇa
शयनागाराभ्याम्
śayanāgārābhyām
शयनागारैः / शयनागारेभिः¹
śayanāgāraiḥ / śayanāgārebhiḥ¹
Dative शयनागाराय
śayanāgārāya
शयनागाराभ्याम्
śayanāgārābhyām
शयनागारेभ्यः
śayanāgārebhyaḥ
Ablative शयनागारात्
śayanāgārāt
शयनागाराभ्याम्
śayanāgārābhyām
शयनागारेभ्यः
śayanāgārebhyaḥ
Genitive शयनागारस्य
śayanāgārasya
शयनागारयोः
śayanāgārayoḥ
शयनागाराणाम्
śayanāgārāṇām
Locative शयनागारे
śayanāgāre
शयनागारयोः
śayanāgārayoḥ
शयनागारेषु
śayanāgāreṣu
Notes
  • ¹Vedic