सतर्क

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit सतर्क (satarka).

Adjective[edit]

सतर्क (satark) (indeclinable, Urdu spelling سترک)

  1. alert, cautious, careful, heedful
  2. logical, well-grounded, well-founded

Synonyms[edit]

Sanskrit[edit]

Etymology[edit]

From स- (sa-, with) +‎ तर्क (tarka, logic).

Pronunciation[edit]

Adjective[edit]

सतर्क (satarka) stem

  1. alert, cautious, considerate, logical
  2. having argument or reason, skilled in speculation

Declension[edit]

Masculine a-stem declension of सतर्क (satarka)
Singular Dual Plural
Nominative सतर्कः
satarkaḥ
सतर्कौ / सतर्का¹
satarkau / satarkā¹
सतर्काः / सतर्कासः¹
satarkāḥ / satarkāsaḥ¹
Vocative सतर्क
satarka
सतर्कौ / सतर्का¹
satarkau / satarkā¹
सतर्काः / सतर्कासः¹
satarkāḥ / satarkāsaḥ¹
Accusative सतर्कम्
satarkam
सतर्कौ / सतर्का¹
satarkau / satarkā¹
सतर्कान्
satarkān
Instrumental सतर्केण
satarkeṇa
सतर्काभ्याम्
satarkābhyām
सतर्कैः / सतर्केभिः¹
satarkaiḥ / satarkebhiḥ¹
Dative सतर्काय
satarkāya
सतर्काभ्याम्
satarkābhyām
सतर्केभ्यः
satarkebhyaḥ
Ablative सतर्कात्
satarkāt
सतर्काभ्याम्
satarkābhyām
सतर्केभ्यः
satarkebhyaḥ
Genitive सतर्कस्य
satarkasya
सतर्कयोः
satarkayoḥ
सतर्काणाम्
satarkāṇām
Locative सतर्के
satarke
सतर्कयोः
satarkayoḥ
सतर्केषु
satarkeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सतर्का (satarkā)
Singular Dual Plural
Nominative सतर्का
satarkā
सतर्के
satarke
सतर्काः
satarkāḥ
Vocative सतर्के
satarke
सतर्के
satarke
सतर्काः
satarkāḥ
Accusative सतर्काम्
satarkām
सतर्के
satarke
सतर्काः
satarkāḥ
Instrumental सतर्कया / सतर्का¹
satarkayā / satarkā¹
सतर्काभ्याम्
satarkābhyām
सतर्काभिः
satarkābhiḥ
Dative सतर्कायै
satarkāyai
सतर्काभ्याम्
satarkābhyām
सतर्काभ्यः
satarkābhyaḥ
Ablative सतर्कायाः / सतर्कायै²
satarkāyāḥ / satarkāyai²
सतर्काभ्याम्
satarkābhyām
सतर्काभ्यः
satarkābhyaḥ
Genitive सतर्कायाः / सतर्कायै²
satarkāyāḥ / satarkāyai²
सतर्कयोः
satarkayoḥ
सतर्काणाम्
satarkāṇām
Locative सतर्कायाम्
satarkāyām
सतर्कयोः
satarkayoḥ
सतर्कासु
satarkāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सतर्क (satarka)
Singular Dual Plural
Nominative सतर्कम्
satarkam
सतर्के
satarke
सतर्काणि / सतर्का¹
satarkāṇi / satarkā¹
Vocative सतर्क
satarka
सतर्के
satarke
सतर्काणि / सतर्का¹
satarkāṇi / satarkā¹
Accusative सतर्कम्
satarkam
सतर्के
satarke
सतर्काणि / सतर्का¹
satarkāṇi / satarkā¹
Instrumental सतर्केण
satarkeṇa
सतर्काभ्याम्
satarkābhyām
सतर्कैः / सतर्केभिः¹
satarkaiḥ / satarkebhiḥ¹
Dative सतर्काय
satarkāya
सतर्काभ्याम्
satarkābhyām
सतर्केभ्यः
satarkebhyaḥ
Ablative सतर्कात्
satarkāt
सतर्काभ्याम्
satarkābhyām
सतर्केभ्यः
satarkebhyaḥ
Genitive सतर्कस्य
satarkasya
सतर्कयोः
satarkayoḥ
सतर्काणाम्
satarkāṇām
Locative सतर्के
satarke
सतर्कयोः
satarkayoḥ
सतर्केषु
satarkeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Hindustani:
    Hindi: सतर्क (satark)
    Urdu: سترک (satark)
  • Bengali: সতর্ক (śotork)
  • Gujarati: સતર્ક (satark)

References[edit]

  • [1] definition from Sanskrit Dictionary for Spoken Sanskrit.