सृष्टि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit सृष्टि (sṛṣṭi).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sɾɪʂ.ʈiː/

Noun[edit]

सृष्टि (sŕṣṭif (Urdu spelling سرشٹی)

  1. creation, making
    • राहुल सांकृत्यायन, अथातो घुमक्कड़-जिज्ञासा :
      कहा जाता है, ब्रह्म ने सृष्टि को पैदा, धारण और नाश करने का जिम्मा अपने ऊपर लिया है
      kahā jātā hai, brahma ne sŕṣṭi ko paidā, dhāraṇ aur nāś karne kā jimmā apne ūpar liyā hai
      it is said that Brahma has given us the responsibility of begetting, holding and destroying the creation
  2. birth
  3. the world, creation
    सृष्टिकर्ताsŕṣṭikartāBrahma

Declension[edit]

References[edit]

Sanskrit[edit]

Etymology[edit]

Denominative of सृष्ट (sṛṣṭa, discharged, thrown, brought forth), from the root सृज् (sṛj, to flow, glide, push, go).

Pronunciation[edit]

Noun[edit]

सृष्टि (sṛ́ṣṭi, rarely sṛṣṭí) stemf

  1. emission, distribution
  2. creation (abstract and concrete)
  3. innate disposition
  4. (archaic) nature
  5. (archaic) liberality

Declension[edit]

Feminine i-stem declension of सृष्टि (sṛ́ṣṭi)
Singular Dual Plural
Nominative सृष्टिः
sṛ́ṣṭiḥ
सृष्टी
sṛ́ṣṭī
सृष्टयः
sṛ́ṣṭayaḥ
Vocative सृष्टे
sṛ́ṣṭe
सृष्टी
sṛ́ṣṭī
सृष्टयः
sṛ́ṣṭayaḥ
Accusative सृष्टिम्
sṛ́ṣṭim
सृष्टी
sṛ́ṣṭī
सृष्टीः
sṛ́ṣṭīḥ
Instrumental सृष्ट्या / सृष्टी¹
sṛ́ṣṭyā / sṛ́ṣṭī¹
सृष्टिभ्याम्
sṛ́ṣṭibhyām
सृष्टिभिः
sṛ́ṣṭibhiḥ
Dative सृष्टये / सृष्ट्यै² / सृष्टी¹
sṛ́ṣṭaye / sṛ́ṣṭyai² / sṛ́ṣṭī¹
सृष्टिभ्याम्
sṛ́ṣṭibhyām
सृष्टिभ्यः
sṛ́ṣṭibhyaḥ
Ablative सृष्टेः / सृष्ट्याः² / सृष्ट्यै³
sṛ́ṣṭeḥ / sṛ́ṣṭyāḥ² / sṛ́ṣṭyai³
सृष्टिभ्याम्
sṛ́ṣṭibhyām
सृष्टिभ्यः
sṛ́ṣṭibhyaḥ
Genitive सृष्टेः / सृष्ट्याः² / सृष्ट्यै³
sṛ́ṣṭeḥ / sṛ́ṣṭyāḥ² / sṛ́ṣṭyai³
सृष्ट्योः
sṛ́ṣṭyoḥ
सृष्टीनाम्
sṛ́ṣṭīnām
Locative सृष्टौ / सृष्ट्याम्² / सृष्टा¹
sṛ́ṣṭau / sṛ́ṣṭyām² / sṛ́ṣṭā¹
सृष्ट्योः
sṛ́ṣṭyoḥ
सृष्टिषु
sṛ́ṣṭiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Feminine i-stem declension of सृष्टि (sṛṣṭí)
Singular Dual Plural
Nominative सृष्टिः
sṛṣṭíḥ
सृष्टी
sṛṣṭī́
सृष्टयः
sṛṣṭáyaḥ
Vocative सृष्टे
sṛ́ṣṭe
सृष्टी
sṛ́ṣṭī
सृष्टयः
sṛ́ṣṭayaḥ
Accusative सृष्टिम्
sṛṣṭím
सृष्टी
sṛṣṭī́
सृष्टीः
sṛṣṭī́ḥ
Instrumental सृष्ट्या / सृष्टी¹
sṛṣṭyā́ / sṛṣṭī́¹
सृष्टिभ्याम्
sṛṣṭíbhyām
सृष्टिभिः
sṛṣṭíbhiḥ
Dative सृष्टये / सृष्ट्यै² / सृष्टी¹
sṛṣṭáye / sṛṣṭyaí² / sṛṣṭī́¹
सृष्टिभ्याम्
sṛṣṭíbhyām
सृष्टिभ्यः
sṛṣṭíbhyaḥ
Ablative सृष्टेः / सृष्ट्याः² / सृष्ट्यै³
sṛṣṭéḥ / sṛṣṭyā́ḥ² / sṛṣṭyaí³
सृष्टिभ्याम्
sṛṣṭíbhyām
सृष्टिभ्यः
sṛṣṭíbhyaḥ
Genitive सृष्टेः / सृष्ट्याः² / सृष्ट्यै³
sṛṣṭéḥ / sṛṣṭyā́ḥ² / sṛṣṭyaí³
सृष्ट्योः
sṛṣṭyóḥ
सृष्टीनाम्
sṛṣṭīnā́m
Locative सृष्टौ / सृष्ट्याम्² / सृष्टा¹
sṛṣṭaú / sṛṣṭyā́m² / sṛṣṭā́¹
सृष्ट्योः
sṛṣṭyóḥ
सृष्टिषु
sṛṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants[edit]

References[edit]