स्विन्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit स्विन्न (svinna).

Pronunciation[edit]

Adjective[edit]

स्विन्न (svinn) (indeclinable) (rare, literary)

  1. sweating, perspiring
  2. boiled
    Synonyms: उबला हुआ (ublā huā), उफना हुआ (uphnā huā)

Further reading[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *swid-nó-s, from *sweyd- (to sweat). See स्वेदते (svedate) for cognates. By surface analysis, स्विद् (svid, to sweat, root) +‎ -न (-na).

Pronunciation[edit]

Adjective[edit]

स्विन्न (svinná) stem

  1. sweated, sweating, perspiring, covered in perspiration
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 20.20:
      द्रुपदादिव मुमुचानः स्विन्नः स्नातो मलादिव ।
      पूतं पवित्रेणेवाज्यमापः शुन्धन्तु मैनसः ॥
      drupadādiva mumucānaḥ svinnaḥ snāto malādiva.
      pūtaṃ pavitreṇevājyamāpaḥ śundhantu mainasaḥ.
      As one unfastened from a stake, or cleansed by bathing after having sweated,
      As butter which the sieve hath purged, let water clean me from my sin.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.9.18:
      स्वमातुः स्विन्नगात्राया विस्रस्तकबरस्रजः। द‍ृष्ट्वा परिश्रमं कृष्णः कृपयासीत् स्वबन्धने॥
      svamātuḥ svinnagātrāyā visrastakabarasrajaḥ. da‍ृṣṭvā pariśramaṃ kṛṣṇaḥ kṛpayāsīt svabandhane.
      Because of mother Yaśodā’s hard labor, her whole body was sweating, and the flowers and comb were falling from her hair. When child Kṛṣṇa saw his mother thus fatigued, he became merciful to her and agreed to be bound.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.56.25:
      कृष्णमुष्टिविनिष्पातनिष्पिष्टाङ्गोरुबन्धनः। क्षीणसत्त्वः स्विन्नगात्रस्तमाहातीव विस्मितः॥
      kṛṣṇamuṣṭiviniṣpātaniṣpiṣṭāṅgorubandhanaḥ. kṣīṇasattvaḥ svinnagātrastamāhātīva vismitaḥ.
      His bulging muscles pummeled by the blows of Lord Kṛṣṇa’s fists, his strength faltering and his limbs perspiring, Jāmbavat, greatly astonished, finally spoke to the Lord.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.36.12:
      सोऽपविद्धो भगवता पुनरुत्थाय सत्वरम्। आपतत् स्विन्नसर्वाङ्गो निःश्वसन्क्रोधमूर्च्छितः॥
      soʼpaviddho bhagavatā punarutthāya satvaram. āpatat svinnasarvāṅgo niḥśvasankrodhamūrcchitaḥ.
      Thus repulsed by the Supreme Lord, the bull demon got up and, breathing hard and sweating all over his body, again charged him in a mindless rage.
  2. seethed, boiled

Declension[edit]

Masculine a-stem declension of स्विन्न (svinná)
Singular Dual Plural
Nominative स्विन्नः
svinnáḥ
स्विन्नौ / स्विन्ना¹
svinnaú / svinnā́¹
स्विन्नाः / स्विन्नासः¹
svinnā́ḥ / svinnā́saḥ¹
Vocative स्विन्न
svínna
स्विन्नौ / स्विन्ना¹
svínnau / svínnā¹
स्विन्नाः / स्विन्नासः¹
svínnāḥ / svínnāsaḥ¹
Accusative स्विन्नम्
svinnám
स्विन्नौ / स्विन्ना¹
svinnaú / svinnā́¹
स्विन्नान्
svinnā́n
Instrumental स्विन्नेन
svinnéna
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नैः / स्विन्नेभिः¹
svinnaíḥ / svinnébhiḥ¹
Dative स्विन्नाय
svinnā́ya
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Ablative स्विन्नात्
svinnā́t
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Genitive स्विन्नस्य
svinnásya
स्विन्नयोः
svinnáyoḥ
स्विन्नानाम्
svinnā́nām
Locative स्विन्ने
svinné
स्विन्नयोः
svinnáyoḥ
स्विन्नेषु
svinnéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of स्विन्ना (svinnā́)
Singular Dual Plural
Nominative स्विन्ना
svinnā́
स्विन्ने
svinné
स्विन्नाः
svinnā́ḥ
Vocative स्विन्ने
svínne
स्विन्ने
svínne
स्विन्नाः
svínnāḥ
Accusative स्विन्नाम्
svinnā́m
स्विन्ने
svinné
स्विन्नाः
svinnā́ḥ
Instrumental स्विन्नया / स्विन्ना¹
svinnáyā / svinnā́¹
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नाभिः
svinnā́bhiḥ
Dative स्विन्नायै
svinnā́yai
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नाभ्यः
svinnā́bhyaḥ
Ablative स्विन्नायाः / स्विन्नायै²
svinnā́yāḥ / svinnā́yai²
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नाभ्यः
svinnā́bhyaḥ
Genitive स्विन्नायाः / स्विन्नायै²
svinnā́yāḥ / svinnā́yai²
स्विन्नयोः
svinnáyoḥ
स्विन्नानाम्
svinnā́nām
Locative स्विन्नायाम्
svinnā́yām
स्विन्नयोः
svinnáyoḥ
स्विन्नासु
svinnā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of स्विन्न (svinná)
Singular Dual Plural
Nominative स्विन्नम्
svinnám
स्विन्ने
svinné
स्विन्नानि / स्विन्ना¹
svinnā́ni / svinnā́¹
Vocative स्विन्न
svínna
स्विन्ने
svínne
स्विन्नानि / स्विन्ना¹
svínnāni / svínnā¹
Accusative स्विन्नम्
svinnám
स्विन्ने
svinné
स्विन्नानि / स्विन्ना¹
svinnā́ni / svinnā́¹
Instrumental स्विन्नेन
svinnéna
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नैः / स्विन्नेभिः¹
svinnaíḥ / svinnébhiḥ¹
Dative स्विन्नाय
svinnā́ya
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Ablative स्विन्नात्
svinnā́t
स्विन्नाभ्याम्
svinnā́bhyām
स्विन्नेभ्यः
svinnébhyaḥ
Genitive स्विन्नस्य
svinnásya
स्विन्नयोः
svinnáyoḥ
स्विन्नानाम्
svinnā́nām
Locative स्विन्ने
svinné
स्विन्नयोः
svinnáyoḥ
स्विन्नेषु
svinnéṣu
Notes
  • ¹Vedic

Derived terms[edit]

Related terms[edit]

Descendants[edit]

Further reading[edit]