हास्यास्पद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit हास्यास्पद (hāsyāspada). Analyzable as हास्य (hāsya, humor) +‎ आस्पद (āspad, place, status), for which R. S. McGregor gives the interpretation "whose place is laughter".

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɦɑːs.jɑːs.pəd̪/, [ɦäːs.jäːs.pɐd̪]

Noun

[edit]

हास्यास्पद (hāsyāspadm

  1. laughable, absurd, ludicrous, comedic

Declension

[edit]

References

[edit]

Sanskrit

[edit]

Etymology

[edit]

Compound of हास्य (hāsya) +‎ आस्पद (āspada).

Pronunciation

[edit]

Noun

[edit]

हास्यास्पद (hāsyāspada) stemn

  1. a laughable topic, place or situation
  2. on whom people mock or laugh upon; a laughing stock
  3. (slang) butt

Declension

[edit]
Neuter a-stem declension of हास्यास्पद (hāsyāspada)
Singular Dual Plural
Nominative हास्यास्पदम्
hāsyāspadam
हास्यास्पदे
hāsyāspade
हास्यास्पदानि / हास्यास्पदा¹
hāsyāspadāni / hāsyāspadā¹
Vocative हास्यास्पद
hāsyāspada
हास्यास्पदे
hāsyāspade
हास्यास्पदानि / हास्यास्पदा¹
hāsyāspadāni / hāsyāspadā¹
Accusative हास्यास्पदम्
hāsyāspadam
हास्यास्पदे
hāsyāspade
हास्यास्पदानि / हास्यास्पदा¹
hāsyāspadāni / hāsyāspadā¹
Instrumental हास्यास्पदेन
hāsyāspadena
हास्यास्पदाभ्याम्
hāsyāspadābhyām
हास्यास्पदैः / हास्यास्पदेभिः¹
hāsyāspadaiḥ / hāsyāspadebhiḥ¹
Dative हास्यास्पदाय
hāsyāspadāya
हास्यास्पदाभ्याम्
hāsyāspadābhyām
हास्यास्पदेभ्यः
hāsyāspadebhyaḥ
Ablative हास्यास्पदात्
hāsyāspadāt
हास्यास्पदाभ्याम्
hāsyāspadābhyām
हास्यास्पदेभ्यः
hāsyāspadebhyaḥ
Genitive हास्यास्पदस्य
hāsyāspadasya
हास्यास्पदयोः
hāsyāspadayoḥ
हास्यास्पदानाम्
hāsyāspadānām
Locative हास्यास्पदे
hāsyāspade
हास्यास्पदयोः
hāsyāspadayoḥ
हास्यास्पदेषु
hāsyāspadeṣu
Notes
  • ¹Vedic