උපනහ්‍යති

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Verb

[edit]

උපනහ්‍යති (upanahyati) third-singular present indicative (root උපනහ්, class 4, type P, present)

  1. Sinhalese script form of उपनह्यति (to tie up)
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Yamakavagga, page 26; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      3 ආක්‍රොශන‍්මාමවොචන‍්මාම ජයන‍්මාමහාපයත්
      අත්‍ර යෙ උපනහ්‍යන‍්තෙ වෛරං තෙෂාං න ශාම්‍යති
      3 Ākrośanmāmavocanmāma jayanmāmahāpayat
      Atra ye upanahyante vairaṃ teṣāṃ na śāmyati.
      They abused me, they reviled me, they defeated me and plundered me.
      Hatred does not subside for those who nurse grudges thus.
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: -
Undeclinable
Infinitive -
-
Gerund උපනද‍්ධ‍්වා
upanaddhvā́
Participles
Masculine/Neuter Gerundive උපනහ්‍ය
upanahya
Feminine Gerundive උපනහ්‍යා
upanahyā
Masculine/Neuter Past Passive Participle උපනද‍්ධ
upanaddhá
Feminine Past Passive Participle උපනද‍්ධා
upanaddhā́
Masculine/Neuter Past Active Participle උපනද‍්ධවත්
upanaddhávat
Feminine Past Active Participle උපනද‍්ධවතී
upanaddhávatī
Present: උපනහ්‍යති (upanahyati), උපනහ්‍යතෙ (upanahyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third උපනහ්‍යති
upanahyati
උපනහ්‍යතඃ
upanahyataḥ
උපනහ්‍යන‍්ති
upanahyanti
උපනහ්‍යතෙ
upanahyate
උපනහ්‍යෙතෙ
upanahyete
උපනහ්‍යන‍්තෙ
upanahyante
Second උපනහ්‍යසි
upanahyasi
උපනහ්‍යථඃ
upanahyathaḥ
උපනහ්‍යථ
upanahyatha
උපනහ්‍යසෙ
upanahyase
උපනහ්‍යෙථෙ
upanahyethe
උපනහ්‍යධ‍්වෙ
upanahyadhve
First උපනහ්‍යාමි
upanahyāmi
උපනහ්‍යාවඃ
upanahyāvaḥ
උපනහ්‍යාමඃ
upanahyāmaḥ
උපනහ්‍යෙ
upanahye
උපනහ්‍යාවහෙ
upanahyāvahe
උපනහ්‍යාමහෙ
upanahyāmahe
Imperative
Third උපනහ්‍යතු
upanahyatu
උපනහ්‍යතාම්
upanahyatām
උපනහ්‍යන‍්තු
upanahyantu
උපනහ්‍යතාම්
upanahyatām
උපනහ්‍යෙතාම්
upanahyetām
උපනහ්‍යන‍්තාම්
upanahyantām
Second උපනහ්‍ය
upanahya
උපනහ්‍යතම්
upanahyatam
උපනහ්‍යත
upanahyata
උපනහ්‍යස‍්ව
upanahyasva
උපනහ්‍යෙථාම්
upanahyethām
උපනහ්‍යධ‍්වම්
upanahyadhvam
First උපනහ්‍යානි
upanahyāni
උපනහ්‍යාව
upanahyāva
උපනහ්‍යාම
upanahyāma
උපනහ්‍යෛ
upanahyai
උපනහ්‍යාවහෛ
upanahyāvahai
උපනහ්‍යාමහෛ
upanahyāmahai
Optative/Potential
Third උපනහ්‍යෙත්
upanahyet
උපනහ්‍යෙතාම්
upanahyetām
උපනහ්‍යෙයුඃ
upanahyeyuḥ
උපනහ්‍යෙත
upanahyeta
උපනහ්‍යෙයාතාම්
upanahyeyātām
උපනහ්‍යෙරන්
upanahyeran
Second උපනහ්‍යෙඃ
upanahyeḥ
උපනහ්‍යෙතම්
upanahyetam
උපනහ්‍යෙත
upanahyeta
උපනහ්‍යෙථාඃ
upanahyethāḥ
උපනහ්‍යෙයාථාම්
upanahyeyāthām
උපනහ්‍යෙධ‍්වම්
upanahyedhvam
First උපනහ්‍යෙයම්
upanahyeyam
උපනහ්‍යෙව
upanahyeva
උපනහ්‍යෙම
upanahyema
උපනහ්‍යෙය
upanahyeya
උපනහ්‍යෙවහි
upanahyevahi
උපනහ්‍යෙමහි
upanahyemahi
Participles
උපනහ්‍යත්
upanahyat
උපනහ්‍යමාන
upanahyamāna
Imperfect: උපානහ්‍යත් (upānahyat), උපානහ්‍යත (upānahyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third උපානහ්‍යත්
upānahyat
උපානහ්‍යතාම්
upānahyatām
උපානහ්‍යන්
upānahyan
උපානහ්‍යත
upānahyata
උපානහ්‍යෙතාම්
upānahyetām
උපානහ්‍යන‍්ත
upānahyanta
Second උපානහ්‍යඃ
upānahyaḥ
උපානහ්‍යතම්
upānahyatam
උපානහ්‍යත
upānahyata
උපානහ්‍යථාඃ
upānahyathāḥ
උපානහ්‍යෙථාම්
upānahyethām
උපානහ්‍යධ‍්වම්
upānahyadhvam
First උපානහ්‍යම්
upānahyam
උපානහ්‍යාව
upānahyāva
උපානහ්‍යාම
upānahyāma
උපානහ්‍යෙ
upānahye
උපානහ්‍යාවහි
upānahyāvahi
උපානහ්‍යාමහි
upānahyāmahi