ओजिष्ठ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *Háwǰištʰas (most powerful), from Proto-Indo-European *h₂éwg-isth₂-o-s, from *h₂ewg- (to increase, enlarge). Cognate with Avestan 𐬀𐬊𐬘𐬌𐬱𐬙𐬀 (aojišta).

Pronunciation[edit]

Adjective[edit]

ओजिष्ठ (ójiṣṭha)

  1. superlative degree of उग्र (ugrá); most powerful, mightiest, strongest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.33.1:
      ओजिष्ठ इन्द्र तं सु नो दा मदो वृषन्स्वभिष्टिर्दास्वान् ।
      सौवश्व्यं यो वनवत्स्वश्वो वृत्रा समत्सु सासहदमित्रान् ॥
      ya ojiṣṭha indra taṃ su no dā mado vṛṣansvabhiṣṭirdāsvān .
      sauvaśvyaṃ yo vanavatsvaśvo vṛtrā samatsu sāsahadamitrān .
      Give us the rapture that is mightiest, Indra, prompt to bestow and swift to aid, O Hero,
      That wins with brave steeds where brave steeds encounter, and quells the Vṛtras and the foes in battle.

Declension[edit]

Masculine a-stem declension of ओजिष्ठ (ójiṣṭha)
Singular Dual Plural
Nominative ओजिष्ठः
ójiṣṭhaḥ
ओजिष्ठौ / ओजिष्ठा¹
ójiṣṭhau / ójiṣṭhā¹
ओजिष्ठाः / ओजिष्ठासः¹
ójiṣṭhāḥ / ójiṣṭhāsaḥ¹
Vocative ओजिष्ठ
ójiṣṭha
ओजिष्ठौ / ओजिष्ठा¹
ójiṣṭhau / ójiṣṭhā¹
ओजिष्ठाः / ओजिष्ठासः¹
ójiṣṭhāḥ / ójiṣṭhāsaḥ¹
Accusative ओजिष्ठम्
ójiṣṭham
ओजिष्ठौ / ओजिष्ठा¹
ójiṣṭhau / ójiṣṭhā¹
ओजिष्ठान्
ójiṣṭhān
Instrumental ओजिष्ठेन
ójiṣṭhena
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठैः / ओजिष्ठेभिः¹
ójiṣṭhaiḥ / ójiṣṭhebhiḥ¹
Dative ओजिष्ठाय
ójiṣṭhāya
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Ablative ओजिष्ठात्
ójiṣṭhāt
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Genitive ओजिष्ठस्य
ójiṣṭhasya
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locative ओजिष्ठे
ójiṣṭhe
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठेषु
ójiṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ओजिष्ठा (ójiṣṭhā)
Singular Dual Plural
Nominative ओजिष्ठा
ójiṣṭhā
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Vocative ओजिष्ठे
ójiṣṭhe
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Accusative ओजिष्ठाम्
ójiṣṭhām
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Instrumental ओजिष्ठया / ओजिष्ठा¹
ójiṣṭhayā / ójiṣṭhā¹
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभिः
ójiṣṭhābhiḥ
Dative ओजिष्ठायै
ójiṣṭhāyai
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभ्यः
ójiṣṭhābhyaḥ
Ablative ओजिष्ठायाः / ओजिष्ठायै²
ójiṣṭhāyāḥ / ójiṣṭhāyai²
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभ्यः
ójiṣṭhābhyaḥ
Genitive ओजिष्ठायाः / ओजिष्ठायै²
ójiṣṭhāyāḥ / ójiṣṭhāyai²
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locative ओजिष्ठायाम्
ójiṣṭhāyām
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठासु
ójiṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओजिष्ठ (ójiṣṭha)
Singular Dual Plural
Nominative ओजिष्ठम्
ójiṣṭham
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Vocative ओजिष्ठ
ójiṣṭha
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Accusative ओजिष्ठम्
ójiṣṭham
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Instrumental ओजिष्ठेन
ójiṣṭhena
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठैः / ओजिष्ठेभिः¹
ójiṣṭhaiḥ / ójiṣṭhebhiḥ¹
Dative ओजिष्ठाय
ójiṣṭhāya
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Ablative ओजिष्ठात्
ójiṣṭhāt
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Genitive ओजिष्ठस्य
ójiṣṭhasya
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locative ओजिष्ठे
ójiṣṭhe
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठेषु
ójiṣṭheṣu
Notes
  • ¹Vedic