चेरिवांस्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root चर् (car, to turn) +‎ -वांस् (-vāṃs)

Pronunciation[edit]

Participle[edit]

चेरिवांस् (cerivā́ṃs) perfect active participle (root चर्)

  1. perfect participle of चचार (cacā́ra)

Declension[edit]

Masculine vāṃs-stem declension of चेरिवांस् (cerivā́ṃs)
Singular Dual Plural
Nominative चेरिवान्
cerivā́n
चेरिवांसौ
cerivā́ṃsau
चेरिवांसः
cerivā́ṃsaḥ
Vocative चेरिवन् / चेरिवः¹
cérivan / cérivaḥ¹
चेरिवांसौ
cérivāṃsau
चेरिवांसः
cérivāṃsaḥ
Accusative चेरिवांसम्
cerivā́ṃsam
चेरिवांसौ
cerivā́ṃsau
चेरुषः
cerúṣaḥ
Instrumental चेरुषा
cerúṣā
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भिः
cerivádbhiḥ
Dative चेरुषे
cerúṣe
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भ्यः
cerivádbhyaḥ
Ablative चेरुषः
cerúṣaḥ
चेरिवद्भ्याम्
cerivádbhyām
चेरुषाम्
cerúṣām
Genitive चेरुषः
cerúṣaḥ
चेरुषोः
cerúṣoḥ
चेरुषाम्
cerúṣām
Locative चेरुषि
cerúṣi
चेरुषोः
cerúṣoḥ
चेरिवत्सु
cerivátsu
Notes
  • ¹Rigvedic
Feminine ī-stem declension of चेरुषी (cerúṣī)
Singular Dual Plural
Nominative चेरुषी
cerúṣī
चेरुष्यौ / चेरुषी¹
cerúṣyau / cerúṣī¹
चेरुष्यः / चेरुषीः¹
cerúṣyaḥ / cerúṣīḥ¹
Vocative चेरुषि
céruṣi
चेरुष्यौ / चेरुषी¹
céruṣyau / céruṣī¹
चेरुष्यः / चेरुषीः¹
céruṣyaḥ / céruṣīḥ¹
Accusative चेरुषीम्
cerúṣīm
चेरुष्यौ / चेरुषी¹
cerúṣyau / cerúṣī¹
चेरुषीः
cerúṣīḥ
Instrumental चेरुष्या
cerúṣyā
चेरुषीभ्याम्
cerúṣībhyām
चेरुषीभिः
cerúṣībhiḥ
Dative चेरुष्यै
cerúṣyai
चेरुषीभ्याम्
cerúṣībhyām
चेरुषीभ्यः
cerúṣībhyaḥ
Ablative चेरुष्याः / चेरुष्यै²
cerúṣyāḥ / cerúṣyai²
चेरुषीभ्याम्
cerúṣībhyām
चेरुषीभ्यः
cerúṣībhyaḥ
Genitive चेरुष्याः / चेरुष्यै²
cerúṣyāḥ / cerúṣyai²
चेरुष्योः
cerúṣyoḥ
चेरुषीणाम्
cerúṣīṇām
Locative चेरुष्याम्
cerúṣyām
चेरुष्योः
cerúṣyoḥ
चेरुषीषु
cerúṣīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vāṃs-stem declension of चेरिवांस् (cerivā́ṃs)
Singular Dual Plural
Nominative चेरिवत्
cerivát
चेरुषी
cerúṣī
चेरिवांसी
cerivā́ṃsī
Vocative चेरिवत्
cérivat
चेरुषी
céruṣī
चेरिवांसी
cérivāṃsī
Accusative चेरिवत्
cerivát
चेरुषी
cerúṣī
चेरिवांसी
cerivā́ṃsī
Instrumental चेरुषा
cerúṣā
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भिः
cerivádbhiḥ
Dative चेरुषे
cerúṣe
चेरिवद्भ्याम्
cerivádbhyām
चेरिवद्भ्यः
cerivádbhyaḥ
Ablative चेरुषः
cerúṣaḥ
चेरिवद्भ्याम्
cerivádbhyām
चेरुषाम्
cerúṣām
Genitive चेरुषः
cerúṣaḥ
चेरुषोः
cerúṣoḥ
चेरुषाम्
cerúṣām
Locative चेरुषि
cerúṣi
चेरुषोः
cerúṣoḥ
चेरिवत्सु
cerivátsu

References[edit]