क्षीरद

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From क्षीर (kṣīra).

Pronunciation[edit]

Adjective[edit]

क्षीरद (kṣīrada) stem

  1. milk-giving, (anything) that yields milk.

Declension[edit]

Masculine a-stem declension of क्षीरद (kṣīrada)
Singular Dual Plural
Nominative क्षीरदः
kṣīradaḥ
क्षीरदौ / क्षीरदा¹
kṣīradau / kṣīradā¹
क्षीरदाः / क्षीरदासः¹
kṣīradāḥ / kṣīradāsaḥ¹
Vocative क्षीरद
kṣīrada
क्षीरदौ / क्षीरदा¹
kṣīradau / kṣīradā¹
क्षीरदाः / क्षीरदासः¹
kṣīradāḥ / kṣīradāsaḥ¹
Accusative क्षीरदम्
kṣīradam
क्षीरदौ / क्षीरदा¹
kṣīradau / kṣīradā¹
क्षीरदान्
kṣīradān
Instrumental क्षीरदेन
kṣīradena
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदैः / क्षीरदेभिः¹
kṣīradaiḥ / kṣīradebhiḥ¹
Dative क्षीरदाय
kṣīradāya
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदेभ्यः
kṣīradebhyaḥ
Ablative क्षीरदात्
kṣīradāt
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदेभ्यः
kṣīradebhyaḥ
Genitive क्षीरदस्य
kṣīradasya
क्षीरदयोः
kṣīradayoḥ
क्षीरदानाम्
kṣīradānām
Locative क्षीरदे
kṣīrade
क्षीरदयोः
kṣīradayoḥ
क्षीरदेषु
kṣīradeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of क्षीरदा (kṣīradā)
Singular Dual Plural
Nominative क्षीरदा
kṣīradā
क्षीरदे
kṣīrade
क्षीरदाः
kṣīradāḥ
Vocative क्षीरदे
kṣīrade
क्षीरदे
kṣīrade
क्षीरदाः
kṣīradāḥ
Accusative क्षीरदाम्
kṣīradām
क्षीरदे
kṣīrade
क्षीरदाः
kṣīradāḥ
Instrumental क्षीरदया / क्षीरदा¹
kṣīradayā / kṣīradā¹
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदाभिः
kṣīradābhiḥ
Dative क्षीरदायै
kṣīradāyai
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदाभ्यः
kṣīradābhyaḥ
Ablative क्षीरदायाः / क्षीरदायै²
kṣīradāyāḥ / kṣīradāyai²
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदाभ्यः
kṣīradābhyaḥ
Genitive क्षीरदायाः / क्षीरदायै²
kṣīradāyāḥ / kṣīradāyai²
क्षीरदयोः
kṣīradayoḥ
क्षीरदानाम्
kṣīradānām
Locative क्षीरदायाम्
kṣīradāyām
क्षीरदयोः
kṣīradayoḥ
क्षीरदासु
kṣīradāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of क्षीरद (kṣīrada)
Singular Dual Plural
Nominative क्षीरदम्
kṣīradam
क्षीरदे
kṣīrade
क्षीरदानि / क्षीरदा¹
kṣīradāni / kṣīradā¹
Vocative क्षीरद
kṣīrada
क्षीरदे
kṣīrade
क्षीरदानि / क्षीरदा¹
kṣīradāni / kṣīradā¹
Accusative क्षीरदम्
kṣīradam
क्षीरदे
kṣīrade
क्षीरदानि / क्षीरदा¹
kṣīradāni / kṣīradā¹
Instrumental क्षीरदेन
kṣīradena
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदैः / क्षीरदेभिः¹
kṣīradaiḥ / kṣīradebhiḥ¹
Dative क्षीरदाय
kṣīradāya
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदेभ्यः
kṣīradebhyaḥ
Ablative क्षीरदात्
kṣīradāt
क्षीरदाभ्याम्
kṣīradābhyām
क्षीरदेभ्यः
kṣīradebhyaḥ
Genitive क्षीरदस्य
kṣīradasya
क्षीरदयोः
kṣīradayoḥ
क्षीरदानाम्
kṣīradānām
Locative क्षीरदे
kṣīrade
क्षीरदयोः
kṣīradayoḥ
क्षीरदेषु
kṣīradeṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Tatsama:
    • Telugu: క్షీరదము (kṣīradamu)