ज्ञानकाण्ड

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

ज्ञान (jñāna, knowledge) +‎ काण्ड (kāṇḍa, section, department)

Noun[edit]

ज्ञानकाण्ड (jñānakāṇḍa) stemn

  1. department of Vedic knowledge which relates to understanding of the world-spirit

Declension[edit]

Neuter a-stem declension of ज्ञानकाण्ड
Nom. sg. ज्ञानकाण्डम् (jñānakāṇḍam)
Gen. sg. ज्ञानकाण्डस्य (jñānakāṇḍasya)
Singular Dual Plural
Nominative ज्ञानकाण्डम् (jñānakāṇḍam) ज्ञानकाण्डे (jñānakāṇḍe) ज्ञानकाण्डानि (jñānakāṇḍāni)
Vocative ज्ञानकाण्ड (jñānakāṇḍa) ज्ञानकाण्डे (jñānakāṇḍe) ज्ञानकाण्डानि (jñānakāṇḍāni)
Accusative ज्ञानकाण्डम् (jñānakāṇḍam) ज्ञानकाण्डे (jñānakāṇḍe) ज्ञानकाण्डानि (jñānakāṇḍāni)
Instrumental ज्ञानकाण्डेन (jñānakāṇḍena) ज्ञानकाण्डाभ्याम् (jñānakāṇḍābhyām) ज्ञानकाण्डैः (jñānakāṇḍaiḥ)
Dative ज्ञानकाण्डाय (jñānakāṇḍāya) ज्ञानकाण्डाभ्याम् (jñānakāṇḍābhyām) ज्ञानकाण्डेभ्यः (jñānakāṇḍebhyaḥ)
Ablative ज्ञानकाण्डात् (jñānakāṇḍāt) ज्ञानकाण्डाभ्याम् (jñānakāṇḍābhyām) ज्ञानकाण्डेभ्यः (jñānakāṇḍebhyaḥ)
Genitive ज्ञानकाण्डस्य (jñānakāṇḍasya) ज्ञानकाण्डयोः (jñānakāṇḍayoḥ) ज्ञानकाण्डानाम् (jñānakāṇḍānām)
Locative ज्ञानकाण्डे (jñānakāṇḍe) ज्ञानकाण्डयोः (jñānakāṇḍayoḥ) ज्ञानकाण्डेषु (jñānakāṇḍeṣu)

References[edit]