नयनपुट

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of नयन (nayana, eye) +‎ पुट (puṭa, covering); coined by Varāhamihira.

Pronunciation[edit]

Noun[edit]

नयनपुट (nayanapuṭa) stemm or n

  1. (Classical Sanskrit, anatomy) eyelid
    Synonyms: see Thesaurus:नेत्रच्छद

Declension[edit]

Masculine a-stem declension of नयनपुट (nayanapuṭa)
Singular Dual Plural
Nominative नयनपुटः
nayanapuṭaḥ
नयनपुटौ
nayanapuṭau
नयनपुटाः
nayanapuṭāḥ
Vocative नयनपुट
nayanapuṭa
नयनपुटौ
nayanapuṭau
नयनपुटाः
nayanapuṭāḥ
Accusative नयनपुटम्
nayanapuṭam
नयनपुटौ
nayanapuṭau
नयनपुटान्
nayanapuṭān
Instrumental नयनपुटेन
nayanapuṭena
नयनपुटाभ्याम्
nayanapuṭābhyām
नयनपुटैः
nayanapuṭaiḥ
Dative नयनपुटाय
nayanapuṭāya
नयनपुटाभ्याम्
nayanapuṭābhyām
नयनपुटेभ्यः
nayanapuṭebhyaḥ
Ablative नयनपुटात्
nayanapuṭāt
नयनपुटाभ्याम्
nayanapuṭābhyām
नयनपुटेभ्यः
nayanapuṭebhyaḥ
Genitive नयनपुटस्य
nayanapuṭasya
नयनपुटयोः
nayanapuṭayoḥ
नयनपुटानाम्
nayanapuṭānām
Locative नयनपुटे
nayanapuṭe
नयनपुटयोः
nayanapuṭayoḥ
नयनपुटेषु
nayanapuṭeṣu
Neuter a-stem declension of नयनपुट (nayanapuṭa)
Singular Dual Plural
Nominative नयनपुटम्
nayanapuṭam
नयनपुटे
nayanapuṭe
नयनपुटानि
nayanapuṭāni
Vocative नयनपुट
nayanapuṭa
नयनपुटे
nayanapuṭe
नयनपुटानि
nayanapuṭāni
Accusative नयनपुटम्
nayanapuṭam
नयनपुटे
nayanapuṭe
नयनपुटानि
nayanapuṭāni
Instrumental नयनपुटेन
nayanapuṭena
नयनपुटाभ्याम्
nayanapuṭābhyām
नयनपुटैः
nayanapuṭaiḥ
Dative नयनपुटाय
nayanapuṭāya
नयनपुटाभ्याम्
nayanapuṭābhyām
नयनपुटेभ्यः
nayanapuṭebhyaḥ
Ablative नयनपुटात्
nayanapuṭāt
नयनपुटाभ्याम्
nayanapuṭābhyām
नयनपुटेभ्यः
nayanapuṭebhyaḥ
Genitive नयनपुटस्य
nayanapuṭasya
नयनपुटयोः
nayanapuṭayoḥ
नयनपुटानाम्
nayanapuṭānām
Locative नयनपुटे
nayanapuṭe
नयनपुटयोः
nayanapuṭayoḥ
नयनपुटेषु
nayanapuṭeṣu

Further reading[edit]