भूतयज्ञ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

भूत (bhūta, being) +‎ यज्ञ (yajña, offering)

Noun[edit]

भूतयज्ञ (bhūtayajña) stemm

  1. a sacrificial offering of food to all living beings (ŚBr., ĀśvGṛ.)

Declension[edit]

Masculine a-stem declension of भूतयज्ञ
Nom. sg. भूतयज्ञः (bhūtayajñaḥ)
Gen. sg. भूतयज्ञस्य (bhūtayajñasya)
Singular Dual Plural
Nominative भूतयज्ञः (bhūtayajñaḥ) भूतयज्ञौ (bhūtayajñau) भूतयज्ञाः (bhūtayajñāḥ)
Vocative भूतयज्ञ (bhūtayajña) भूतयज्ञौ (bhūtayajñau) भूतयज्ञाः (bhūtayajñāḥ)
Accusative भूतयज्ञम् (bhūtayajñam) भूतयज्ञौ (bhūtayajñau) भूतयज्ञान् (bhūtayajñān)
Instrumental भूतयज्ञेन (bhūtayajñena) भूतयज्ञाभ्याम् (bhūtayajñābhyām) भूतयज्ञैः (bhūtayajñaiḥ)
Dative भूतयज्ञाय (bhūtayajñāya) भूतयज्ञाभ्याम् (bhūtayajñābhyām) भूतयज्ञेभ्यः (bhūtayajñebhyaḥ)
Ablative भूतयज्ञात् (bhūtayajñāt) भूतयज्ञाभ्याम् (bhūtayajñābhyām) भूतयज्ञेभ्यः (bhūtayajñebhyaḥ)
Genitive भूतयज्ञस्य (bhūtayajñasya) भूतयज्ञयोः (bhūtayajñayoḥ) भूतयज्ञानाम् (bhūtayajñānām)
Locative भूतयज्ञे (bhūtayajñe) भूतयज्ञयोः (bhūtayajñayoḥ) भूतयज्ञेषु (bhūtayajñeṣu)

References[edit]