मूढ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *muẓḍʰás, from Proto-Indo-Iranian *muždʰás, from the root *mawǰʰ- (to err, to deviate). Related to मुग्ध (mugdhá). See the root मुह् (muh) for cognates.

Pronunciation[edit]

Adjective[edit]

मूढ (mūḍhá)

  1. stupefied, bewildered, perplexed, confused, at a loss or uncertain about
  2. ignorant, stupid, dull, foolish, simple

Declension[edit]

Masculine a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढः
mūḍháḥ
मूढौ / मूढा¹
mūḍhaú / mūḍhā́¹
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocative मूढ
mū́ḍha
मूढौ / मूढा¹
mū́ḍhau / mū́ḍhā¹
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusative मूढम्
mūḍhám
मूढौ / मूढा¹
mūḍhaú / mūḍhā́¹
मूढान्
mūḍhā́n
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of मूढी (mūḍhī́)
Singular Dual Plural
Nominative मूढी
mūḍhī́
मूढ्यौ / मूढी¹
mūḍhyaù / mūḍhī́¹
मूढ्यः / मूढीः¹
mūḍhyàḥ / mūḍhī́ḥ¹
Vocative मूढि
mū́ḍhi
मूढ्यौ / मूढी¹
mū́ḍhyau / mū́ḍhī¹
मूढ्यः / मूढीः¹
mū́ḍhyaḥ / mū́ḍhīḥ¹
Accusative मूढीम्
mūḍhī́m
मूढ्यौ / मूढी¹
mūḍhyaù / mūḍhī́¹
मूढीः
mūḍhī́ḥ
Instrumental मूढ्या
mūḍhyā́
मूढीभ्याम्
mūḍhī́bhyām
मूढीभिः
mūḍhī́bhiḥ
Dative मूढ्यै
mūḍhyaí
मूढीभ्याम्
mūḍhī́bhyām
मूढीभ्यः
mūḍhī́bhyaḥ
Ablative मूढ्याः / मूढ्यै²
mūḍhyā́ḥ / mūḍhyaí²
मूढीभ्याम्
mūḍhī́bhyām
मूढीभ्यः
mūḍhī́bhyaḥ
Genitive मूढ्याः / मूढ्यै²
mūḍhyā́ḥ / mūḍhyaí²
मूढ्योः
mūḍhyóḥ
मूढीनाम्
mūḍhī́nām
Locative मूढ्याम्
mūḍhyā́m
मूढ्योः
mūḍhyóḥ
मूढीषु
mūḍhī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Vocative मूढ
mū́ḍha
मूढे
mū́ḍhe
मूढानि / मूढा¹
mū́ḍhāni / mū́ḍhā¹
Accusative मूढम्
mūḍhám
मूढे
mūḍhé
मूढानि / मूढा¹
mūḍhā́ni / mūḍhā́¹
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Noun[edit]

मूढ (mūḍhá) stemm

  1. fool, idiot, dolt
  2. confusion of the mind

Declension[edit]

Masculine a-stem declension of मूढ (mūḍhá)
Singular Dual Plural
Nominative मूढः
mūḍháḥ
मूढौ / मूढा¹
mūḍhaú / mūḍhā́¹
मूढाः / मूढासः¹
mūḍhā́ḥ / mūḍhā́saḥ¹
Vocative मूढ
mū́ḍha
मूढौ / मूढा¹
mū́ḍhau / mū́ḍhā¹
मूढाः / मूढासः¹
mū́ḍhāḥ / mū́ḍhāsaḥ¹
Accusative मूढम्
mūḍhám
मूढौ / मूढा¹
mūḍhaú / mūḍhā́¹
मूढान्
mūḍhā́n
Instrumental मूढेन
mūḍhéna
मूढाभ्याम्
mūḍhā́bhyām
मूढैः / मूढेभिः¹
mūḍhaíḥ / mūḍhébhiḥ¹
Dative मूढाय
mūḍhā́ya
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Ablative मूढात्
mūḍhā́t
मूढाभ्याम्
mūḍhā́bhyām
मूढेभ्यः
mūḍhébhyaḥ
Genitive मूढस्य
mūḍhásya
मूढयोः
mūḍháyoḥ
मूढानाम्
mūḍhā́nām
Locative मूढे
mūḍhé
मूढयोः
mūḍháyoḥ
मूढेषु
mūḍhéṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

References[edit]