सित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali

[edit]

Alternative forms

[edit]

Noun

[edit]

सित n

  1. Devanagari script form of sita (smile)

Declension

[edit]

Adjective

[edit]

सित

  1. Devanagari script form of sita (white)
  2. Devanagari script form of sita, past participle of सिनोति (sinoti, to bind)
  3. Devanagari script form of sita (clinging to)
  4. Devanagari script form of sita (sharp)

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *sHitás, from Proto-Indo-European *sh₂i-tó-s, from *sh₂ey- (to bind, tie). Cognate with Avestan 𐬵𐬌𐬙𐬀 (hita).

Pronunciation

[edit]

Adjective

[edit]

सित (sitá) stem

  1. bound, tied, fettered
    Synonym: बद्ध (baddha)

Declension

[edit]
Masculine a-stem declension of सित (sitá)
Singular Dual Plural
Nominative सितः
sitáḥ
सितौ / सिता¹
sitaú / sitā́¹
सिताः / सितासः¹
sitā́ḥ / sitā́saḥ¹
Vocative सित
síta
सितौ / सिता¹
sítau / sítā¹
सिताः / सितासः¹
sítāḥ / sítāsaḥ¹
Accusative सितम्
sitám
सितौ / सिता¹
sitaú / sitā́¹
सितान्
sitā́n
Instrumental सितेन
siténa
सिताभ्याम्
sitā́bhyām
सितैः / सितेभिः¹
sitaíḥ / sitébhiḥ¹
Dative सिताय
sitā́ya
सिताभ्याम्
sitā́bhyām
सितेभ्यः
sitébhyaḥ
Ablative सितात्
sitā́t
सिताभ्याम्
sitā́bhyām
सितेभ्यः
sitébhyaḥ
Genitive सितस्य
sitásya
सितयोः
sitáyoḥ
सितानाम्
sitā́nām
Locative सिते
sité
सितयोः
sitáyoḥ
सितेषु
sitéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सिता (sitā́)
Singular Dual Plural
Nominative सिता
sitā́
सिते
sité
सिताः
sitā́ḥ
Vocative सिते
síte
सिते
síte
सिताः
sítāḥ
Accusative सिताम्
sitā́m
सिते
sité
सिताः
sitā́ḥ
Instrumental सितया / सिता¹
sitáyā / sitā́¹
सिताभ्याम्
sitā́bhyām
सिताभिः
sitā́bhiḥ
Dative सितायै
sitā́yai
सिताभ्याम्
sitā́bhyām
सिताभ्यः
sitā́bhyaḥ
Ablative सितायाः / सितायै²
sitā́yāḥ / sitā́yai²
सिताभ्याम्
sitā́bhyām
सिताभ्यः
sitā́bhyaḥ
Genitive सितायाः / सितायै²
sitā́yāḥ / sitā́yai²
सितयोः
sitáyoḥ
सितानाम्
sitā́nām
Locative सितायाम्
sitā́yām
सितयोः
sitáyoḥ
सितासु
sitā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सित (sitá)
Singular Dual Plural
Nominative सितम्
sitám
सिते
sité
सितानि / सिता¹
sitā́ni / sitā́¹
Vocative सित
síta
सिते
síte
सितानि / सिता¹
sítāni / sítā¹
Accusative सितम्
sitám
सिते
sité
सितानि / सिता¹
sitā́ni / sitā́¹
Instrumental सितेन
siténa
सिताभ्याम्
sitā́bhyām
सितैः / सितेभिः¹
sitaíḥ / sitébhiḥ¹
Dative सिताय
sitā́ya
सिताभ्याम्
sitā́bhyām
सितेभ्यः
sitébhyaḥ
Ablative सितात्
sitā́t
सिताभ्याम्
sitā́bhyām
सितेभ्यः
sitébhyaḥ
Genitive सितस्य
sitásya
सितयोः
sitáyoḥ
सितानाम्
sitā́nām
Locative सिते
sité
सितयोः
sitáyoḥ
सितेषु
sitéṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Pali: sita (bound)
    • Northern Thai: ᩈᩥᨲ (bound) (learned)