कोष्ठागार

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

कोष्ठ (koṣṭha) + अगार (agāra)

Pronunciation

[edit]

Noun

[edit]

कोष्ठागार (koṣṭhāgāra) stemn

  1. a storeroom, store

Declension

[edit]
Neuter a-stem declension of कोष्ठागार (koṣṭhāgāra)
Singular Dual Plural
Nominative कोष्ठागारम्
koṣṭhāgāram
कोष्ठागारे
koṣṭhāgāre
कोष्ठागाराणि / कोष्ठागारा¹
koṣṭhāgārāṇi / koṣṭhāgārā¹
Vocative कोष्ठागार
koṣṭhāgāra
कोष्ठागारे
koṣṭhāgāre
कोष्ठागाराणि / कोष्ठागारा¹
koṣṭhāgārāṇi / koṣṭhāgārā¹
Accusative कोष्ठागारम्
koṣṭhāgāram
कोष्ठागारे
koṣṭhāgāre
कोष्ठागाराणि / कोष्ठागारा¹
koṣṭhāgārāṇi / koṣṭhāgārā¹
Instrumental कोष्ठागारेण
koṣṭhāgāreṇa
कोष्ठागाराभ्याम्
koṣṭhāgārābhyām
कोष्ठागारैः / कोष्ठागारेभिः¹
koṣṭhāgāraiḥ / koṣṭhāgārebhiḥ¹
Dative कोष्ठागाराय
koṣṭhāgārāya
कोष्ठागाराभ्याम्
koṣṭhāgārābhyām
कोष्ठागारेभ्यः
koṣṭhāgārebhyaḥ
Ablative कोष्ठागारात्
koṣṭhāgārāt
कोष्ठागाराभ्याम्
koṣṭhāgārābhyām
कोष्ठागारेभ्यः
koṣṭhāgārebhyaḥ
Genitive कोष्ठागारस्य
koṣṭhāgārasya
कोष्ठागारयोः
koṣṭhāgārayoḥ
कोष्ठागाराणाम्
koṣṭhāgārāṇām
Locative कोष्ठागारे
koṣṭhāgāre
कोष्ठागारयोः
koṣṭhāgārayoḥ
कोष्ठागारेषु
koṣṭhāgāreṣu
Notes
  • ¹Vedic

Derived terms

[edit]

Descendants

[edit]

References

[edit]