गम्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit गम्य (gamya).

Pronunciation[edit]

Adjective[edit]

गम्य (gamya) (indeclinable)

  1. accessible, reachable

Derived terms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root गम् (gam) +‎ -य (-ya).

Pronunciation[edit]

Participle[edit]

गम्य (gamya) future passive participle (root गम्)

  1. future passive of गम् (gam)
  2. to be gone or gone to, approachable, accessible, passable, attainable

Declension[edit]

Masculine a-stem declension of गम्य (gamya)
Singular Dual Plural
Nominative गम्यः
gamyaḥ
गम्यौ / गम्या¹
gamyau / gamyā¹
गम्याः / गम्यासः¹
gamyāḥ / gamyāsaḥ¹
Vocative गम्य
gamya
गम्यौ / गम्या¹
gamyau / gamyā¹
गम्याः / गम्यासः¹
gamyāḥ / gamyāsaḥ¹
Accusative गम्यम्
gamyam
गम्यौ / गम्या¹
gamyau / gamyā¹
गम्यान्
gamyān
Instrumental गम्येन
gamyena
गम्याभ्याम्
gamyābhyām
गम्यैः / गम्येभिः¹
gamyaiḥ / gamyebhiḥ¹
Dative गम्याय
gamyāya
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Ablative गम्यात्
gamyāt
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Genitive गम्यस्य
gamyasya
गम्ययोः
gamyayoḥ
गम्यानाम्
gamyānām
Locative गम्ये
gamye
गम्ययोः
gamyayoḥ
गम्येषु
gamyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गम्या (gamyā)
Singular Dual Plural
Nominative गम्या
gamyā
गम्ये
gamye
गम्याः
gamyāḥ
Vocative गम्ये
gamye
गम्ये
gamye
गम्याः
gamyāḥ
Accusative गम्याम्
gamyām
गम्ये
gamye
गम्याः
gamyāḥ
Instrumental गम्यया / गम्या¹
gamyayā / gamyā¹
गम्याभ्याम्
gamyābhyām
गम्याभिः
gamyābhiḥ
Dative गम्यायै
gamyāyai
गम्याभ्याम्
gamyābhyām
गम्याभ्यः
gamyābhyaḥ
Ablative गम्यायाः / गम्यायै²
gamyāyāḥ / gamyāyai²
गम्याभ्याम्
gamyābhyām
गम्याभ्यः
gamyābhyaḥ
Genitive गम्यायाः / गम्यायै²
gamyāyāḥ / gamyāyai²
गम्ययोः
gamyayoḥ
गम्यानाम्
gamyānām
Locative गम्यायाम्
gamyāyām
गम्ययोः
gamyayoḥ
गम्यासु
gamyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गम्य (gamya)
Singular Dual Plural
Nominative गम्यम्
gamyam
गम्ये
gamye
गम्यानि / गम्या¹
gamyāni / gamyā¹
Vocative गम्य
gamya
गम्ये
gamye
गम्यानि / गम्या¹
gamyāni / gamyā¹
Accusative गम्यम्
gamyam
गम्ये
gamye
गम्यानि / गम्या¹
gamyāni / gamyā¹
Instrumental गम्येन
gamyena
गम्याभ्याम्
gamyābhyām
गम्यैः / गम्येभिः¹
gamyaiḥ / gamyebhiḥ¹
Dative गम्याय
gamyāya
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Ablative गम्यात्
gamyāt
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Genitive गम्यस्य
gamyasya
गम्ययोः
gamyayoḥ
गम्यानाम्
gamyānām
Locative गम्ये
gamye
गम्ययोः
gamyayoḥ
गम्येषु
gamyeṣu
Notes
  • ¹Vedic

Derived terms[edit]

References[edit]