तिष्ठत्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Pronunciation[edit]

Participle[edit]

तिष्ठत् (tiṣṭhat) present active participle (root स्था)

  1. present active participle of तिष्ठति (tiṣṭhati)

Declension[edit]

Masculine at-stem declension of तिष्टत् (tiṣṭát)
Singular Dual Plural
Nominative तिष्टन्
tiṣṭán
तिष्टन्तौ / तिष्टन्ता¹
tiṣṭántau / tiṣṭántā¹
तिष्टन्तः
tiṣṭántaḥ
Vocative तिष्टन्
tíṣṭan
तिष्टन्तौ / तिष्टन्ता¹
tíṣṭantau / tíṣṭantā¹
तिष्टन्तः
tíṣṭantaḥ
Accusative तिष्टन्तम्
tiṣṭántam
तिष्टन्तौ / तिष्टन्ता¹
tiṣṭántau / tiṣṭántā¹
तिष्टतः
tiṣṭatáḥ
Instrumental तिष्टता
tiṣṭatā́
तिष्टद्भ्याम्
tiṣṭádbhyām
तिष्टद्भिः
tiṣṭádbhiḥ
Dative तिष्टते
tiṣṭaté
तिष्टद्भ्याम्
tiṣṭádbhyām
तिष्टद्भ्यः
tiṣṭádbhyaḥ
Ablative तिष्टतः
tiṣṭatáḥ
तिष्टद्भ्याम्
tiṣṭádbhyām
तिष्टद्भ्यः
tiṣṭádbhyaḥ
Genitive तिष्टतः
tiṣṭatáḥ
तिष्टतोः
tiṣṭatóḥ
तिष्टताम्
tiṣṭatā́m
Locative तिष्टति
tiṣṭatí
तिष्टतोः
tiṣṭatóḥ
तिष्टत्सु
tiṣṭátsu
Notes
  • ¹Vedic
Feminine ī-stem declension of तिष्टन्ती (tiṣṭántī)
Singular Dual Plural
Nominative तिष्टन्ती
tiṣṭántī
तिष्टन्त्यौ / तिष्टन्ती¹
tiṣṭántyau / tiṣṭántī¹
तिष्टन्त्यः / तिष्टन्तीः¹
tiṣṭántyaḥ / tiṣṭántīḥ¹
Vocative तिष्टन्ति
tíṣṭanti
तिष्टन्त्यौ / तिष्टन्ती¹
tíṣṭantyau / tíṣṭantī¹
तिष्टन्त्यः / तिष्टन्तीः¹
tíṣṭantyaḥ / tíṣṭantīḥ¹
Accusative तिष्टन्तीम्
tiṣṭántīm
तिष्टन्त्यौ / तिष्टन्ती¹
tiṣṭántyau / tiṣṭántī¹
तिष्टन्तीः
tiṣṭántīḥ
Instrumental तिष्टन्त्या
tiṣṭántyā
तिष्टन्तीभ्याम्
tiṣṭántībhyām
तिष्टन्तीभिः
tiṣṭántībhiḥ
Dative तिष्टन्त्यै
tiṣṭántyai
तिष्टन्तीभ्याम्
tiṣṭántībhyām
तिष्टन्तीभ्यः
tiṣṭántībhyaḥ
Ablative तिष्टन्त्याः / तिष्टन्त्यै²
tiṣṭántyāḥ / tiṣṭántyai²
तिष्टन्तीभ्याम्
tiṣṭántībhyām
तिष्टन्तीभ्यः
tiṣṭántībhyaḥ
Genitive तिष्टन्त्याः / तिष्टन्त्यै²
tiṣṭántyāḥ / tiṣṭántyai²
तिष्टन्त्योः
tiṣṭántyoḥ
तिष्टन्तीनाम्
tiṣṭántīnām
Locative तिष्टन्त्याम्
tiṣṭántyām
तिष्टन्त्योः
tiṣṭántyoḥ
तिष्टन्तीषु
tiṣṭántīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of तिष्टत् (tiṣṭát)
Singular Dual Plural
Nominative तिष्टत्
tiṣṭát
तिष्टन्ती
tiṣṭántī
तिष्टन्ति
tiṣṭánti
Vocative तिष्टत्
tíṣṭat
तिष्टन्ती
tíṣṭantī
तिष्टन्ति
tíṣṭanti
Accusative तिष्टत्
tiṣṭát
तिष्टन्ती
tiṣṭántī
तिष्टन्ति
tiṣṭánti
Instrumental तिष्टता
tiṣṭatā́
तिष्टद्भ्याम्
tiṣṭádbhyām
तिष्टद्भिः
tiṣṭádbhiḥ
Dative तिष्टते
tiṣṭaté
तिष्टद्भ्याम्
tiṣṭádbhyām
तिष्टद्भ्यः
tiṣṭádbhyaḥ
Ablative तिष्टतः
tiṣṭatáḥ
तिष्टद्भ्याम्
tiṣṭádbhyām
तिष्टद्भ्यः
tiṣṭádbhyaḥ
Genitive तिष्टतः
tiṣṭatáḥ
तिष्टतोः
tiṣṭatóḥ
तिष्टताम्
tiṣṭatā́m
Locative तिष्टति
tiṣṭatí
तिष्टतोः
tiṣṭatóḥ
तिष्टत्सु
tiṣṭátsu