पश्चात्ताप

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

पश्चात् (paścāt, after) +‎ ताप (tāpa, heat, pain).

Pronunciation

[edit]
  • (Vedic) IPA(key): /pɐɕ.t͡ɕɑːt.tɑː.pɐ/, [pɐɕ.t͡ɕɑːt̚.tɑː.pɐ]
  • (Classical Sanskrit) IPA(key): /pɐɕ.t͡ɕɑːt̪ˈt̪ɑː.pɐ/, [pɐɕ.t͡ɕɑːt̪̚ˈt̪ɑː.pɐ]

Noun

[edit]

पश्चात्ताप (paścāttāpa) stemm

  1. "after-pain", sorrow, regret, repentance
  2. (drama) repentance at something rejected or omitted from want of judgment

Declension

[edit]
Masculine a-stem declension of पश्चात्ताप (paścāttāpa)
Singular Dual Plural
Nominative पश्चात्तापः
paścāttāpaḥ
पश्चात्तापौ / पश्चात्तापा¹
paścāttāpau / paścāttāpā¹
पश्चात्तापाः / पश्चात्तापासः¹
paścāttāpāḥ / paścāttāpāsaḥ¹
Vocative पश्चात्ताप
paścāttāpa
पश्चात्तापौ / पश्चात्तापा¹
paścāttāpau / paścāttāpā¹
पश्चात्तापाः / पश्चात्तापासः¹
paścāttāpāḥ / paścāttāpāsaḥ¹
Accusative पश्चात्तापम्
paścāttāpam
पश्चात्तापौ / पश्चात्तापा¹
paścāttāpau / paścāttāpā¹
पश्चात्तापान्
paścāttāpān
Instrumental पश्चात्तापेन
paścāttāpena
पश्चात्तापाभ्याम्
paścāttāpābhyām
पश्चात्तापैः / पश्चात्तापेभिः¹
paścāttāpaiḥ / paścāttāpebhiḥ¹
Dative पश्चात्तापाय
paścāttāpāya
पश्चात्तापाभ्याम्
paścāttāpābhyām
पश्चात्तापेभ्यः
paścāttāpebhyaḥ
Ablative पश्चात्तापात्
paścāttāpāt
पश्चात्तापाभ्याम्
paścāttāpābhyām
पश्चात्तापेभ्यः
paścāttāpebhyaḥ
Genitive पश्चात्तापस्य
paścāttāpasya
पश्चात्तापयोः
paścāttāpayoḥ
पश्चात्तापानाम्
paścāttāpānām
Locative पश्चात्तापे
paścāttāpe
पश्चात्तापयोः
paścāttāpayoḥ
पश्चात्तापेषु
paścāttāpeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]