पुत्री

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit पुत्री (putrī).

Pronunciation[edit]

Noun[edit]

पुत्री (putrīf (masculine पुत्र, Urdu spelling پتری)

  1. daughter

Declension[edit]

Synonyms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Compound of पुत्र (putra, son) +‎ -ई (, feminine suffix).

Pronunciation[edit]

Noun[edit]

पुत्री (putrī) stemf

  1. daughter

Declension[edit]

Feminine ī-stem declension of पुत्री (putrī)
Singular Dual Plural
Nominative पुत्री
putrī
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्र्यः / पुत्रीः¹
putryaḥ / putrīḥ¹
Vocative पुत्रि
putri
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्र्यः / पुत्रीः¹
putryaḥ / putrīḥ¹
Accusative पुत्रीम्
putrīm
पुत्र्यौ / पुत्री¹
putryau / putrī¹
पुत्रीः
putrīḥ
Instrumental पुत्र्या
putryā
पुत्रीभ्याम्
putrībhyām
पुत्रीभिः
putrībhiḥ
Dative पुत्र्यै
putryai
पुत्रीभ्याम्
putrībhyām
पुत्रीभ्यः
putrībhyaḥ
Ablative पुत्र्याः / पुत्र्यै²
putryāḥ / putryai²
पुत्रीभ्याम्
putrībhyām
पुत्रीभ्यः
putrībhyaḥ
Genitive पुत्र्याः / पुत्र्यै²
putryāḥ / putryai²
पुत्र्योः
putryoḥ
पुत्रीणाम्
putrīṇām
Locative पुत्र्याम्
putryām
पुत्र्योः
putryoḥ
पुत्रीषु
putrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Related terms[edit]

Descendants[edit]