विद्युल्लता

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From विद्युल् (vidyul, combining form of विद्युत् (vidyut, lightning)) +‎ लता (latā, creeper, vine, liana), with the shape of the lightning being compared to a creeper.

Pronunciation[edit]

Noun[edit]

विद्युल्लता (vidyullatā) stemf

  1. a "lightning-creeper"; forked lightning

Declension[edit]

Feminine ā-stem declension of विद्युल्लता (vidyullatā)
Singular Dual Plural
Nominative विद्युल्लता
vidyullatā
विद्युल्लते
vidyullate
विद्युल्लताः
vidyullatāḥ
Vocative विद्युल्लते
vidyullate
विद्युल्लते
vidyullate
विद्युल्लताः
vidyullatāḥ
Accusative विद्युल्लताम्
vidyullatām
विद्युल्लते
vidyullate
विद्युल्लताः
vidyullatāḥ
Instrumental विद्युल्लतया / विद्युल्लता¹
vidyullatayā / vidyullatā¹
विद्युल्लताभ्याम्
vidyullatābhyām
विद्युल्लताभिः
vidyullatābhiḥ
Dative विद्युल्लतायै
vidyullatāyai
विद्युल्लताभ्याम्
vidyullatābhyām
विद्युल्लताभ्यः
vidyullatābhyaḥ
Ablative विद्युल्लतायाः / विद्युल्लतायै²
vidyullatāyāḥ / vidyullatāyai²
विद्युल्लताभ्याम्
vidyullatābhyām
विद्युल्लताभ्यः
vidyullatābhyaḥ
Genitive विद्युल्लतायाः / विद्युल्लतायै²
vidyullatāyāḥ / vidyullatāyai²
विद्युल्लतयोः
vidyullatayoḥ
विद्युल्लतानाम्
vidyullatānām
Locative विद्युल्लतायाम्
vidyullatāyām
विद्युल्लतयोः
vidyullatayoḥ
विद्युल्लतासु
vidyullatāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

References[edit]