संचारक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From सम्- (sam-) +‎ चारक (cāraka).

Pronunciation

[edit]

Noun

[edit]

संचारक (saṃcāraka) stemm

  1. a leader, guide

Declension

[edit]
Masculine a-stem declension of संचारक (saṃcāraka)
Singular Dual Plural
Nominative संचारकः
saṃcārakaḥ
संचारकौ / संचारका¹
saṃcārakau / saṃcārakā¹
संचारकाः / संचारकासः¹
saṃcārakāḥ / saṃcārakāsaḥ¹
Vocative संचारक
saṃcāraka
संचारकौ / संचारका¹
saṃcārakau / saṃcārakā¹
संचारकाः / संचारकासः¹
saṃcārakāḥ / saṃcārakāsaḥ¹
Accusative संचारकम्
saṃcārakam
संचारकौ / संचारका¹
saṃcārakau / saṃcārakā¹
संचारकान्
saṃcārakān
Instrumental संचारकेण
saṃcārakeṇa
संचारकाभ्याम्
saṃcārakābhyām
संचारकैः / संचारकेभिः¹
saṃcārakaiḥ / saṃcārakebhiḥ¹
Dative संचारकाय
saṃcārakāya
संचारकाभ्याम्
saṃcārakābhyām
संचारकेभ्यः
saṃcārakebhyaḥ
Ablative संचारकात्
saṃcārakāt
संचारकाभ्याम्
saṃcārakābhyām
संचारकेभ्यः
saṃcārakebhyaḥ
Genitive संचारकस्य
saṃcārakasya
संचारकयोः
saṃcārakayoḥ
संचारकाणाम्
saṃcārakāṇām
Locative संचारके
saṃcārake
संचारकयोः
saṃcārakayoḥ
संचारकेषु
saṃcārakeṣu
Notes
  • ¹Vedic