समाप्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

From Sanskrit समाप्त (samāpta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sə.mɑːpt̪/, [sɐ.mäːpt̪]

Adjective[edit]

समाप्त (samāpt) (indeclinable, Urdu spelling سَماپْت)

  1. finished, completed, terminated
    एक सप्ताह के बाद, हड़ताल समाप्त हो गई
    ek saptāh ke bād, haṛtāl samāpt ho gaī.
    After one week, the strike has finished.

Synonyms[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

सम्- (sam-) +‎ आप् (āp) +‎ -त (-ta)

Adjective[edit]

समाप्त (samāpta) stem

  1. finished, completed, terminated

Declension[edit]

Masculine a-stem declension of समाप्त (samā́pta)
Singular Dual Plural
Nominative समाप्तः
samā́ptaḥ
समाप्तौ / समाप्ता¹
samā́ptau / samā́ptā¹
समाप्ताः / समाप्तासः¹
samā́ptāḥ / samā́ptāsaḥ¹
Vocative समाप्त
sámāpta
समाप्तौ / समाप्ता¹
sámāptau / sámāptā¹
समाप्ताः / समाप्तासः¹
sámāptāḥ / sámāptāsaḥ¹
Accusative समाप्तम्
samā́ptam
समाप्तौ / समाप्ता¹
samā́ptau / samā́ptā¹
समाप्तान्
samā́ptān
Instrumental समाप्तेन
samā́ptena
समाप्ताभ्याम्
samā́ptābhyām
समाप्तैः / समाप्तेभिः¹
samā́ptaiḥ / samā́ptebhiḥ¹
Dative समाप्ताय
samā́ptāya
समाप्ताभ्याम्
samā́ptābhyām
समाप्तेभ्यः
samā́ptebhyaḥ
Ablative समाप्तात्
samā́ptāt
समाप्ताभ्याम्
samā́ptābhyām
समाप्तेभ्यः
samā́ptebhyaḥ
Genitive समाप्तस्य
samā́ptasya
समाप्तयोः
samā́ptayoḥ
समाप्तानाम्
samā́ptānām
Locative समाप्ते
samā́pte
समाप्तयोः
samā́ptayoḥ
समाप्तेषु
samā́pteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of समाप्ता (samā́ptā)
Singular Dual Plural
Nominative समाप्ता
samā́ptā
समाप्ते
samā́pte
समाप्ताः
samā́ptāḥ
Vocative समाप्ते
sámāpte
समाप्ते
sámāpte
समाप्ताः
sámāptāḥ
Accusative समाप्ताम्
samā́ptām
समाप्ते
samā́pte
समाप्ताः
samā́ptāḥ
Instrumental समाप्तया / समाप्ता¹
samā́ptayā / samā́ptā¹
समाप्ताभ्याम्
samā́ptābhyām
समाप्ताभिः
samā́ptābhiḥ
Dative समाप्तायै
samā́ptāyai
समाप्ताभ्याम्
samā́ptābhyām
समाप्ताभ्यः
samā́ptābhyaḥ
Ablative समाप्तायाः / समाप्तायै²
samā́ptāyāḥ / samā́ptāyai²
समाप्ताभ्याम्
samā́ptābhyām
समाप्ताभ्यः
samā́ptābhyaḥ
Genitive समाप्तायाः / समाप्तायै²
samā́ptāyāḥ / samā́ptāyai²
समाप्तयोः
samā́ptayoḥ
समाप्तानाम्
samā́ptānām
Locative समाप्तायाम्
samā́ptāyām
समाप्तयोः
samā́ptayoḥ
समाप्तासु
samā́ptāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of समाप्त (samā́pta)
Singular Dual Plural
Nominative समाप्तम्
samā́ptam
समाप्ते
samā́pte
समाप्तानि / समाप्ता¹
samā́ptāni / samā́ptā¹
Vocative समाप्त
sámāpta
समाप्ते
sámāpte
समाप्तानि / समाप्ता¹
sámāptāni / sámāptā¹
Accusative समाप्तम्
samā́ptam
समाप्ते
samā́pte
समाप्तानि / समाप्ता¹
samā́ptāni / samā́ptā¹
Instrumental समाप्तेन
samā́ptena
समाप्ताभ्याम्
samā́ptābhyām
समाप्तैः / समाप्तेभिः¹
samā́ptaiḥ / samā́ptebhiḥ¹
Dative समाप्ताय
samā́ptāya
समाप्ताभ्याम्
samā́ptābhyām
समाप्तेभ्यः
samā́ptebhyaḥ
Ablative समाप्तात्
samā́ptāt
समाप्ताभ्याम्
samā́ptābhyām
समाप्तेभ्यः
samā́ptebhyaḥ
Genitive समाप्तस्य
samā́ptasya
समाप्तयोः
samā́ptayoḥ
समाप्तानाम्
samā́ptānām
Locative समाप्ते
samā́pte
समाप्तयोः
samā́ptayoḥ
समाप्तेषु
samā́pteṣu
Notes
  • ¹Vedic

References[edit]