अध्यक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation

[edit]
  • (Delhi) IPA(key): /əd̪ʱ.jəkʂ/, [ɐd̪ʱ.jɐkʃ]
  • Audio:(file)

Noun

[edit]

अध्यक्ष (adhyakṣm

  1. chairman, head, chief, president
    लोक सभा अध्यक्षlok sabhā adhyakṣspeaker of the Lok Sabha

Declension

[edit]

Konkani

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation

[edit]

Noun

[edit]

अध्यक्ष (adhyakṣa) (Latin script odheokxo, Kannada script ಅಧ್ಯಕ್ಷ)

  1. president
    Synonym: पिर्गेंत (pirgenta)

References

[edit]
  • Pushpak Bhattacharyya (2017) IndoWordNet[1]

Nepali

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit अध्यक्ष (adhyakṣa).

Pronunciation

[edit]

Noun

[edit]

अध्यक्ष (adhyakṣa)

  1. chairman, head, chief, president

References

[edit]
  • अध्यक्ष”, in नेपाली बृहत् शब्दकोश (nepālī br̥hat śabdakoś) [Comprehensive Nepali Dictionary]‎[2], Kathmandu: Nepal Academy, 2018
  • Schmidt, Ruth L. (1993) “अध्यक्ष”, in A Practical Dictionary of Modern Nepali, Ratna Sagar

Sanskrit

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Noun

[edit]

अध्यक्ष (adhyakṣa) stemm or n

  1. eyewitness, overseer, inspector
  2. perception

Declension

[edit]
Masculine a-stem declension of अध्यक्ष (adhyakṣa)
Singular Dual Plural
Nominative अध्यक्षः
adhyakṣaḥ
अध्यक्षौ / अध्यक्षा¹
adhyakṣau / adhyakṣā¹
अध्यक्षाः / अध्यक्षासः¹
adhyakṣāḥ / adhyakṣāsaḥ¹
Vocative अध्यक्ष
adhyakṣa
अध्यक्षौ / अध्यक्षा¹
adhyakṣau / adhyakṣā¹
अध्यक्षाः / अध्यक्षासः¹
adhyakṣāḥ / adhyakṣāsaḥ¹
Accusative अध्यक्षम्
adhyakṣam
अध्यक्षौ / अध्यक्षा¹
adhyakṣau / adhyakṣā¹
अध्यक्षान्
adhyakṣān
Instrumental अध्यक्षेण
adhyakṣeṇa
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षैः / अध्यक्षेभिः¹
adhyakṣaiḥ / adhyakṣebhiḥ¹
Dative अध्यक्षाय
adhyakṣāya
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Ablative अध्यक्षात्
adhyakṣāt
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Genitive अध्यक्षस्य
adhyakṣasya
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षाणाम्
adhyakṣāṇām
Locative अध्यक्षे
adhyakṣe
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षेषु
adhyakṣeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अध्यक्ष (adhyakṣa)
Singular Dual Plural
Nominative अध्यक्षम्
adhyakṣam
अध्यक्षे
adhyakṣe
अध्यक्षाणि / अध्यक्षा¹
adhyakṣāṇi / adhyakṣā¹
Vocative अध्यक्ष
adhyakṣa
अध्यक्षे
adhyakṣe
अध्यक्षाणि / अध्यक्षा¹
adhyakṣāṇi / adhyakṣā¹
Accusative अध्यक्षम्
adhyakṣam
अध्यक्षे
adhyakṣe
अध्यक्षाणि / अध्यक्षा¹
adhyakṣāṇi / adhyakṣā¹
Instrumental अध्यक्षेण
adhyakṣeṇa
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षैः / अध्यक्षेभिः¹
adhyakṣaiḥ / adhyakṣebhiḥ¹
Dative अध्यक्षाय
adhyakṣāya
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Ablative अध्यक्षात्
adhyakṣāt
अध्यक्षाभ्याम्
adhyakṣābhyām
अध्यक्षेभ्यः
adhyakṣebhyaḥ
Genitive अध्यक्षस्य
adhyakṣasya
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षाणाम्
adhyakṣāṇām
Locative अध्यक्षे
adhyakṣe
अध्यक्षयोः
adhyakṣayoḥ
अध्यक्षेषु
adhyakṣeṣu
Notes
  • ¹Vedic

Descendants

[edit]

References

[edit]
  • Apte, Macdonell (2022) “अध्यक्ष”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]