रामराज्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Learned borrowing from Sanskrit रामराज्य (rāmarājya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ɾɑːm.ɾɑːd͡ʒ.jᵊ/, [ɾä̃ːm.ɾäːd͡ʒ.jᵊ]

Noun

[edit]

रामराज्य (rāmrājyam (Urdu spelling رامراجیہ)

  1. (Hinduism) the rule of Rama in Ayodhya
  2. (Hinduism, government, society) a righteous society.
  3. a utopia

Antonyms

[edit]

Descendants

[edit]
  • English: Ramrajya

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From राम (rāma, Rāma) +‎ राज्य (rājya, Reign).

Pronunciation

[edit]

Noun

[edit]

रामराज्य (rāmarājya) stemm

  1. (Hinduism) the rule of Rama in Ayodhya.
  2. (society) a righteous society.

Declension

[edit]
Masculine a-stem declension of रामराज्य (rāmarājya)
Singular Dual Plural
Nominative रामराज्यः
rāmarājyaḥ
रामराज्यौ / रामराज्या¹
rāmarājyau / rāmarājyā¹
रामराज्याः / रामराज्यासः¹
rāmarājyāḥ / rāmarājyāsaḥ¹
Vocative रामराज्य
rāmarājya
रामराज्यौ / रामराज्या¹
rāmarājyau / rāmarājyā¹
रामराज्याः / रामराज्यासः¹
rāmarājyāḥ / rāmarājyāsaḥ¹
Accusative रामराज्यम्
rāmarājyam
रामराज्यौ / रामराज्या¹
rāmarājyau / rāmarājyā¹
रामराज्यान्
rāmarājyān
Instrumental रामराज्येन
rāmarājyena
रामराज्याभ्याम्
rāmarājyābhyām
रामराज्यैः / रामराज्येभिः¹
rāmarājyaiḥ / rāmarājyebhiḥ¹
Dative रामराज्याय
rāmarājyāya
रामराज्याभ्याम्
rāmarājyābhyām
रामराज्येभ्यः
rāmarājyebhyaḥ
Ablative रामराज्यात्
rāmarājyāt
रामराज्याभ्याम्
rāmarājyābhyām
रामराज्येभ्यः
rāmarājyebhyaḥ
Genitive रामराज्यस्य
rāmarājyasya
रामराज्ययोः
rāmarājyayoḥ
रामराज्यानाम्
rāmarājyānām
Locative रामराज्ये
rāmarājye
रामराज्ययोः
rāmarājyayoḥ
रामराज्येषु
rāmarājyeṣu
Notes
  • ¹Vedic

Descendants

[edit]

Further reading

[edit]