वेत्र

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Derived from Proto-Indo-European *wéh₁itis (that which bends; a branch or a slender woody stem). See वेतस (vetasa) for cognates.

Pronunciation

[edit]

Noun

[edit]

वेत्र (vetra) stemm or n

  1. a large reed (used for making sticks)
  2. a cane, staff

Declension

[edit]
Masculine a-stem declension of वेत्र (vetra)
Singular Dual Plural
Nominative वेत्रः
vetraḥ
वेत्रौ / वेत्रा¹
vetrau / vetrā¹
वेत्राः / वेत्रासः¹
vetrāḥ / vetrāsaḥ¹
Vocative वेत्र
vetra
वेत्रौ / वेत्रा¹
vetrau / vetrā¹
वेत्राः / वेत्रासः¹
vetrāḥ / vetrāsaḥ¹
Accusative वेत्रम्
vetram
वेत्रौ / वेत्रा¹
vetrau / vetrā¹
वेत्रान्
vetrān
Instrumental वेत्रेण
vetreṇa
वेत्राभ्याम्
vetrābhyām
वेत्रैः / वेत्रेभिः¹
vetraiḥ / vetrebhiḥ¹
Dative वेत्राय
vetrāya
वेत्राभ्याम्
vetrābhyām
वेत्रेभ्यः
vetrebhyaḥ
Ablative वेत्रात्
vetrāt
वेत्राभ्याम्
vetrābhyām
वेत्रेभ्यः
vetrebhyaḥ
Genitive वेत्रस्य
vetrasya
वेत्रयोः
vetrayoḥ
वेत्राणाम्
vetrāṇām
Locative वेत्रे
vetre
वेत्रयोः
vetrayoḥ
वेत्रेषु
vetreṣu
Notes
  • ¹Vedic
Neuter a-stem declension of वेत्र (vetra)
Singular Dual Plural
Nominative वेत्रम्
vetram
वेत्रे
vetre
वेत्राणि / वेत्रा¹
vetrāṇi / vetrā¹
Vocative वेत्र
vetra
वेत्रे
vetre
वेत्राणि / वेत्रा¹
vetrāṇi / vetrā¹
Accusative वेत्रम्
vetram
वेत्रे
vetre
वेत्राणि / वेत्रा¹
vetrāṇi / vetrā¹
Instrumental वेत्रेण
vetreṇa
वेत्राभ्याम्
vetrābhyām
वेत्रैः / वेत्रेभिः¹
vetraiḥ / vetrebhiḥ¹
Dative वेत्राय
vetrāya
वेत्राभ्याम्
vetrābhyām
वेत्रेभ्यः
vetrebhyaḥ
Ablative वेत्रात्
vetrāt
वेत्राभ्याम्
vetrābhyām
वेत्रेभ्यः
vetrebhyaḥ
Genitive वेत्रस्य
vetrasya
वेत्रयोः
vetrayoḥ
वेत्राणाम्
vetrāṇām
Locative वेत्रे
vetre
वेत्रयोः
vetrayoḥ
वेत्रेषु
vetreṣu
Notes
  • ¹Vedic

Descendants

[edit]