नग्नहु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *nagná- (fermented product). Cognate with Baluchi نگن (nagan, bread), Middle Persian LHMA (nān, bread) (whence Persian نان (nân, bread)), Sogdian [script needed] (nγn- /⁠naγn⁠/, bread), Parthian ngn (naγn).

Pronunciation

[edit]

Noun

[edit]

नग्नहु (nagnáhu) stemm

  1. ferment; a drug used for fermenting liquor
    • c. 1200 BCE – 800 BCE, Śukla-Yajurveda (Vājasenayi Saṃhitā) 19.83:
      रसं॑ परि॒स्रुता॒ न रोहि॑तं न॒ग्नहु॒र् धीर॒स् तस॑रं॒ न वेम॑॥
      rásaṃ parisrútā ná róhitaṃ nagnáhur dhī́ras tásaraṃ ná véma.
      Like the shuttle through the loom, the steady ferment mixes the red juice with the foaming spirit.

Declension

[edit]
Masculine u-stem declension of नग्नहु (nagnáhu)
Singular Dual Plural
Nominative नग्नहुः
nagnáhuḥ
नग्नहू
nagnáhū
नग्नहवः
nagnáhavaḥ
Vocative नग्नहो
nágnaho
नग्नहू
nágnahū
नग्नहवः
nágnahavaḥ
Accusative नग्नहुम्
nagnáhum
नग्नहू
nagnáhū
नग्नहून्
nagnáhūn
Instrumental नग्नहुना / नग्नह्वा¹
nagnáhunā / nagnáhvā¹
नग्नहुभ्याम्
nagnáhubhyām
नग्नहुभिः
nagnáhubhiḥ
Dative नग्नहवे / नग्नह्वे¹
nagnáhave / nagnáhve¹
नग्नहुभ्याम्
nagnáhubhyām
नग्नहुभ्यः
nagnáhubhyaḥ
Ablative नग्नहोः / नग्नह्वः¹
nagnáhoḥ / nagnáhvaḥ¹
नग्नहुभ्याम्
nagnáhubhyām
नग्नहुभ्यः
nagnáhubhyaḥ
Genitive नग्नहोः / नग्नह्वः¹
nagnáhoḥ / nagnáhvaḥ¹
नग्नह्वोः
nagnáhvoḥ
नग्नहूनाम्
nagnáhūnām
Locative नग्नहौ
nagnáhau
नग्नह्वोः
nagnáhvoḥ
नग्नहुषु
nagnáhuṣu
Notes
  • ¹Vedic