प्रभङ्गुर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From प्र- (pra-) +‎ भङ्गुर (bhaṅgura)

Adjective[edit]

प्रभङ्गुर (prabhaṅgura) stem

  1. breaking[1]
    • (Can we date this quote?), The Buddha, Dhammapada(pāḷi) (subsequently translated from Pali to Sanskrit), Jarāvaɡɡa, page 62; republished in The Eighteenth Book in the Suttanta-Pitaka: Khuddaka-Nikāya[1], Colombo, 2009:
      3. … ප්‍රභඞ‍්ගුරම්
      3. … prabhaṅguram
      (please add an English translation of this quotation)
      (Wiktionary translation adapted from translation of the Pali by Ajahn Sujato.)

Declension[edit]

Masculine a-stem declension of प्रभङ्गुर (prabhaṅgura)
Singular Dual Plural
Nominative प्रभङ्गुरः
prabhaṅguraḥ
प्रभङ्गुरौ / प्रभङ्गुरा¹
prabhaṅgurau / prabhaṅgurā¹
प्रभङ्गुराः / प्रभङ्गुरासः¹
prabhaṅgurāḥ / prabhaṅgurāsaḥ¹
Vocative प्रभङ्गुर
prabhaṅgura
प्रभङ्गुरौ / प्रभङ्गुरा¹
prabhaṅgurau / prabhaṅgurā¹
प्रभङ्गुराः / प्रभङ्गुरासः¹
prabhaṅgurāḥ / prabhaṅgurāsaḥ¹
Accusative प्रभङ्गुरम्
prabhaṅguram
प्रभङ्गुरौ / प्रभङ्गुरा¹
prabhaṅgurau / prabhaṅgurā¹
प्रभङ्गुरान्
prabhaṅgurān
Instrumental प्रभङ्गुरेण
prabhaṅgureṇa
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुरैः / प्रभङ्गुरेभिः¹
prabhaṅguraiḥ / prabhaṅgurebhiḥ¹
Dative प्रभङ्गुराय
prabhaṅgurāya
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुरेभ्यः
prabhaṅgurebhyaḥ
Ablative प्रभङ्गुरात्
prabhaṅgurāt
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुरेभ्यः
prabhaṅgurebhyaḥ
Genitive प्रभङ्गुरस्य
prabhaṅgurasya
प्रभङ्गुरयोः
prabhaṅgurayoḥ
प्रभङ्गुराणाम्
prabhaṅgurāṇām
Locative प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुरयोः
prabhaṅgurayoḥ
प्रभङ्गुरेषु
prabhaṅgureṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रभङ्गुरा (prabhaṅgurā)
Singular Dual Plural
Nominative प्रभङ्गुरा
prabhaṅgurā
प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुराः
prabhaṅgurāḥ
Vocative प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुराः
prabhaṅgurāḥ
Accusative प्रभङ्गुराम्
prabhaṅgurām
प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुराः
prabhaṅgurāḥ
Instrumental प्रभङ्गुरया / प्रभङ्गुरा¹
prabhaṅgurayā / prabhaṅgurā¹
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुराभिः
prabhaṅgurābhiḥ
Dative प्रभङ्गुरायै
prabhaṅgurāyai
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुराभ्यः
prabhaṅgurābhyaḥ
Ablative प्रभङ्गुरायाः / प्रभङ्गुरायै²
prabhaṅgurāyāḥ / prabhaṅgurāyai²
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुराभ्यः
prabhaṅgurābhyaḥ
Genitive प्रभङ्गुरायाः / प्रभङ्गुरायै²
prabhaṅgurāyāḥ / prabhaṅgurāyai²
प्रभङ्गुरयोः
prabhaṅgurayoḥ
प्रभङ्गुराणाम्
prabhaṅgurāṇām
Locative प्रभङ्गुरायाम्
prabhaṅgurāyām
प्रभङ्गुरयोः
prabhaṅgurayoḥ
प्रभङ्गुरासु
prabhaṅgurāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रभङ्गुर (prabhaṅgura)
Singular Dual Plural
Nominative प्रभङ्गुरम्
prabhaṅguram
प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुराणि / प्रभङ्गुरा¹
prabhaṅgurāṇi / prabhaṅgurā¹
Vocative प्रभङ्गुर
prabhaṅgura
प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुराणि / प्रभङ्गुरा¹
prabhaṅgurāṇi / prabhaṅgurā¹
Accusative प्रभङ्गुरम्
prabhaṅguram
प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुराणि / प्रभङ्गुरा¹
prabhaṅgurāṇi / prabhaṅgurā¹
Instrumental प्रभङ्गुरेण
prabhaṅgureṇa
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुरैः / प्रभङ्गुरेभिः¹
prabhaṅguraiḥ / prabhaṅgurebhiḥ¹
Dative प्रभङ्गुराय
prabhaṅgurāya
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुरेभ्यः
prabhaṅgurebhyaḥ
Ablative प्रभङ्गुरात्
prabhaṅgurāt
प्रभङ्गुराभ्याम्
prabhaṅgurābhyām
प्रभङ्गुरेभ्यः
prabhaṅgurebhyaḥ
Genitive प्रभङ्गुरस्य
prabhaṅgurasya
प्रभङ्गुरयोः
prabhaṅgurayoḥ
प्रभङ्गुराणाम्
prabhaṅgurāṇām
Locative प्रभङ्गुरे
prabhaṅgure
प्रभङ्गुरयोः
prabhaṅgurayoḥ
प्रभङ्गुरेषु
prabhaṅgureṣu
Notes
  • ¹Vedic

References[edit]

  1. ^ Monier Williams (1899) “प्रभङ्गुर”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 683, column 3.