यात्रिन्

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From यात्रा (yātrā, voyage, journey) +‎ -इन् (-in).

Pronunciation[edit]

Noun[edit]

यात्रिन् (yātrin) stemm (feminine यात्रिणी)

  1. traveller, one who travels

Declension[edit]

Masculine in-stem declension of यात्रिन् (yātrin)
Singular Dual Plural
Nominative यात्री
yātrī
यात्रिणौ / यात्रिणा¹
yātriṇau / yātriṇā¹
यात्रिणः
yātriṇaḥ
Vocative यात्रिन्
yātrin
यात्रिणौ / यात्रिणा¹
yātriṇau / yātriṇā¹
यात्रिणः
yātriṇaḥ
Accusative यात्रिणम्
yātriṇam
यात्रिणौ / यात्रिणा¹
yātriṇau / yātriṇā¹
यात्रिणः
yātriṇaḥ
Instrumental यात्रिणा
yātriṇā
यात्रिभ्याम्
yātribhyām
यात्रिभिः
yātribhiḥ
Dative यात्रिणे
yātriṇe
यात्रिभ्याम्
yātribhyām
यात्रिभ्यः
yātribhyaḥ
Ablative यात्रिणः
yātriṇaḥ
यात्रिभ्याम्
yātribhyām
यात्रिभ्यः
yātribhyaḥ
Genitive यात्रिणः
yātriṇaḥ
यात्रिणोः
yātriṇoḥ
यात्रिणाम्
yātriṇām
Locative यात्रिणि
yātriṇi
यात्रिणोः
yātriṇoḥ
यात्रिषु
yātriṣu
Notes
  • ¹Vedic