वणिज्या

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Noun

[edit]

वणिज्या (vaṇijyā́) stemf

  1. feminine of वणिज्य (vaṇijya, trade; traffic)

Declension

[edit]
Feminine ā-stem declension of वणिज्या (vaṇijyā́)
Singular Dual Plural
Nominative वणिज्या
vaṇijyā́
वणिज्ये
vaṇijyé
वणिज्याः
vaṇijyā́ḥ
Vocative वणिज्ये
váṇijye
वणिज्ये
váṇijye
वणिज्याः
váṇijyāḥ
Accusative वणिज्याम्
vaṇijyā́m
वणिज्ये
vaṇijyé
वणिज्याः
vaṇijyā́ḥ
Instrumental वणिज्यया / वणिज्या¹
vaṇijyáyā / vaṇijyā́¹
वणिज्याभ्याम्
vaṇijyā́bhyām
वणिज्याभिः
vaṇijyā́bhiḥ
Dative वणिज्यायै
vaṇijyā́yai
वणिज्याभ्याम्
vaṇijyā́bhyām
वणिज्याभ्यः
vaṇijyā́bhyaḥ
Ablative वणिज्यायाः / वणिज्यायै²
vaṇijyā́yāḥ / vaṇijyā́yai²
वणिज्याभ्याम्
vaṇijyā́bhyām
वणिज्याभ्यः
vaṇijyā́bhyaḥ
Genitive वणिज्यायाः / वणिज्यायै²
vaṇijyā́yāḥ / vaṇijyā́yai²
वणिज्ययोः
vaṇijyáyoḥ
वणिज्यानाम्
vaṇijyā́nām
Locative वणिज्यायाम्
vaṇijyā́yām
वणिज्ययोः
vaṇijyáyoḥ
वणिज्यासु
vaṇijyā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants

[edit]
  • Pali: vaṇijjā

References

[edit]