वर्ज्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit वर्ज्य (varjya).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋəɾ.d͡ʒjᵊ/, [ʋɐɾ.d͡ʒjᵊ]

Adjective

[edit]

वर्ज्य (varjya)

  1. deserving of abandonment
    Synonyms: वर्जनीय (varjanīya), त्याज्य (tyājya)
  2. prohibited, forbidden, disallowed
  3. (Indian classical music) in a raga, a note that is strictly forbidden
    Synonym: वर्जित (varjit)
    राग ललित में पंचम वर्ज्य हैंrāg lalit mẽ pañcam varjya ha͠i

References

[edit]
  • Bahri, Caturvedi, Dasa-Hindi (2022) “वर्ज्य”, in Digital Dictionaries of South Asia [Combined Hindi Dictionaries]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

A gerundive from the root वृज् (vṛj) +‎ -य (-ya).

Pronunciation

[edit]

Adjective

[edit]

वर्ज्य (varjya) stem (root वृज्)

  1. to be avoided

Declension

[edit]
Masculine a-stem declension of वर्ज्य (varjya)
Singular Dual Plural
Nominative वर्ज्यः
varjyaḥ
वर्ज्यौ / वर्ज्या¹
varjyau / varjyā¹
वर्ज्याः / वर्ज्यासः¹
varjyāḥ / varjyāsaḥ¹
Vocative वर्ज्य
varjya
वर्ज्यौ / वर्ज्या¹
varjyau / varjyā¹
वर्ज्याः / वर्ज्यासः¹
varjyāḥ / varjyāsaḥ¹
Accusative वर्ज्यम्
varjyam
वर्ज्यौ / वर्ज्या¹
varjyau / varjyā¹
वर्ज्यान्
varjyān
Instrumental वर्ज्येन
varjyena
वर्ज्याभ्याम्
varjyābhyām
वर्ज्यैः / वर्ज्येभिः¹
varjyaiḥ / varjyebhiḥ¹
Dative वर्ज्याय
varjyāya
वर्ज्याभ्याम्
varjyābhyām
वर्ज्येभ्यः
varjyebhyaḥ
Ablative वर्ज्यात्
varjyāt
वर्ज्याभ्याम्
varjyābhyām
वर्ज्येभ्यः
varjyebhyaḥ
Genitive वर्ज्यस्य
varjyasya
वर्ज्ययोः
varjyayoḥ
वर्ज्यानाम्
varjyānām
Locative वर्ज्ये
varjye
वर्ज्ययोः
varjyayoḥ
वर्ज्येषु
varjyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वर्ज्या (varjyā)
Singular Dual Plural
Nominative वर्ज्या
varjyā
वर्ज्ये
varjye
वर्ज्याः
varjyāḥ
Vocative वर्ज्ये
varjye
वर्ज्ये
varjye
वर्ज्याः
varjyāḥ
Accusative वर्ज्याम्
varjyām
वर्ज्ये
varjye
वर्ज्याः
varjyāḥ
Instrumental वर्ज्यया / वर्ज्या¹
varjyayā / varjyā¹
वर्ज्याभ्याम्
varjyābhyām
वर्ज्याभिः
varjyābhiḥ
Dative वर्ज्यायै
varjyāyai
वर्ज्याभ्याम्
varjyābhyām
वर्ज्याभ्यः
varjyābhyaḥ
Ablative वर्ज्यायाः / वर्ज्यायै²
varjyāyāḥ / varjyāyai²
वर्ज्याभ्याम्
varjyābhyām
वर्ज्याभ्यः
varjyābhyaḥ
Genitive वर्ज्यायाः / वर्ज्यायै²
varjyāyāḥ / varjyāyai²
वर्ज्ययोः
varjyayoḥ
वर्ज्यानाम्
varjyānām
Locative वर्ज्यायाम्
varjyāyām
वर्ज्ययोः
varjyayoḥ
वर्ज्यासु
varjyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्ज्य (varjya)
Singular Dual Plural
Nominative वर्ज्यम्
varjyam
वर्ज्ये
varjye
वर्ज्यानि / वर्ज्या¹
varjyāni / varjyā¹
Vocative वर्ज्य
varjya
वर्ज्ये
varjye
वर्ज्यानि / वर्ज्या¹
varjyāni / varjyā¹
Accusative वर्ज्यम्
varjyam
वर्ज्ये
varjye
वर्ज्यानि / वर्ज्या¹
varjyāni / varjyā¹
Instrumental वर्ज्येन
varjyena
वर्ज्याभ्याम्
varjyābhyām
वर्ज्यैः / वर्ज्येभिः¹
varjyaiḥ / varjyebhiḥ¹
Dative वर्ज्याय
varjyāya
वर्ज्याभ्याम्
varjyābhyām
वर्ज्येभ्यः
varjyebhyaḥ
Ablative वर्ज्यात्
varjyāt
वर्ज्याभ्याम्
varjyābhyām
वर्ज्येभ्यः
varjyebhyaḥ
Genitive वर्ज्यस्य
varjyasya
वर्ज्ययोः
varjyayoḥ
वर्ज्यानाम्
varjyānām
Locative वर्ज्ये
varjye
वर्ज्ययोः
varjyayoḥ
वर्ज्येषु
varjyeṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Pali: vajja
  • Sinhalese: වද (wada)
  • Hindi: वर्ज्य (varjya) (learned)

References

[edit]
  • Apte, Macdonell (2022) “वर्ज्य”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]
  • Turner, Ralph Lilley (1969–1985) “varjya”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press