शरारु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Pronunciation[edit]

Adjective[edit]

शरारु (śarā́ru)

  1. injurious , noxious

Declension[edit]

Masculine u-stem declension of शरारु (śarā́ru)
Singular Dual Plural
Nominative शरारुः
śarā́ruḥ
शरारू
śarā́rū
शरारवः
śarā́ravaḥ
Vocative शरारो
śárāro
शरारू
śárārū
शरारवः
śárāravaḥ
Accusative शरारुम्
śarā́rum
शरारू
śarā́rū
शरारून्
śarā́rūn
Instrumental शरारुणा / शरार्वा¹
śarā́ruṇā / śarā́rvā¹
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dative शरारवे / शरार्वे¹
śarā́rave / śarā́rve¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablative शरारोः / शरार्वः¹
śarā́roḥ / śarā́rvaḥ¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitive शरारोः / शरार्वः¹
śarā́roḥ / śarā́rvaḥ¹
शरार्वोः
śarā́rvoḥ
शरारूणाम्
śarā́rūṇām
Locative शरारौ
śarā́rau
शरार्वोः
śarā́rvoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Vedic
Feminine u-stem declension of शरारु (śarā́ru)
Singular Dual Plural
Nominative शरारुः
śarā́ruḥ
शरारू
śarā́rū
शरारवः
śarā́ravaḥ
Vocative शरारो
śárāro
शरारू
śárārū
शरारवः
śárāravaḥ
Accusative शरारुम्
śarā́rum
शरारू
śarā́rū
शरारूः
śarā́rūḥ
Instrumental शरार्वा
śarā́rvā
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dative शरारवे / शरार्वै¹
śarā́rave / śarā́rvai¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablative शरारोः / शरार्वाः¹ / शरार्वै²
śarā́roḥ / śarā́rvāḥ¹ / śarā́rvai²
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitive शरारोः / शरार्वाः¹ / शरार्वै²
śarā́roḥ / śarā́rvāḥ¹ / śarā́rvai²
शरार्वोः
śarā́rvoḥ
शरारूणाम्
śarā́rūṇām
Locative शरारौ / शरार्वाम्¹
śarā́rau / śarā́rvām¹
शरार्वोः
śarā́rvoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of शरारु (śarā́ru)
Singular Dual Plural
Nominative शरारु
śarā́ru
शरारुणी
śarā́ruṇī
शरारूणि / शरारु¹ / शरारू¹
śarā́rūṇi / śarā́ru¹ / śarā́rū¹
Vocative शरारु / शरारो
śárāru / śárāro
शरारुणी
śárāruṇī
शरारूणि / शरारु¹ / शरारू¹
śárārūṇi / śárāru¹ / śárārū¹
Accusative शरारु
śarā́ru
शरारुणी
śarā́ruṇī
शरारूणि / शरारु¹ / शरारू¹
śarā́rūṇi / śarā́ru¹ / śarā́rū¹
Instrumental शरारुणा / शरार्वा¹
śarā́ruṇā / śarā́rvā¹
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dative शरारुणे / शरारवे¹ / शरार्वे¹
śarā́ruṇe / śarā́rave¹ / śarā́rve¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablative शरारुणः / शरारोः¹ / शरार्वः¹
śarā́ruṇaḥ / śarā́roḥ¹ / śarā́rvaḥ¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitive शरारुणः / शरारोः¹ / शरार्वः¹
śarā́ruṇaḥ / śarā́roḥ¹ / śarā́rvaḥ¹
शरारुणोः
śarā́ruṇoḥ
शरारूणाम्
śarā́rūṇām
Locative शरारुणि / शरारौ¹
śarā́ruṇi / śarā́rau¹
शरारुणोः
śarā́ruṇoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Vedic

Noun[edit]

शरारु (śarā́ru) stemm

  1. any mischievous creature

Declension[edit]

Masculine u-stem declension of शरारु (śarā́ru)
Singular Dual Plural
Nominative शरारुः
śarā́ruḥ
शरारू
śarā́rū
शरारवः
śarā́ravaḥ
Vocative शरारो
śárāro
शरारू
śárārū
शरारवः
śárāravaḥ
Accusative शरारुम्
śarā́rum
शरारू
śarā́rū
शरारून्
śarā́rūn
Instrumental शरारुणा / शरार्वा¹
śarā́ruṇā / śarā́rvā¹
शरारुभ्याम्
śarā́rubhyām
शरारुभिः
śarā́rubhiḥ
Dative शरारवे / शरार्वे¹
śarā́rave / śarā́rve¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Ablative शरारोः / शरार्वः¹
śarā́roḥ / śarā́rvaḥ¹
शरारुभ्याम्
śarā́rubhyām
शरारुभ्यः
śarā́rubhyaḥ
Genitive शरारोः / शरार्वः¹
śarā́roḥ / śarā́rvaḥ¹
शरार्वोः
śarā́rvoḥ
शरारूणाम्
śarā́rūṇām
Locative शरारौ
śarā́rau
शरार्वोः
śarā́rvoḥ
शरारुषु
śarā́ruṣu
Notes
  • ¹Vedic